ऋतप्सु

Sanskrit edit

Alternative forms edit

Etymology edit

Compound of ऋत (ṛta, truth) + प्सु (psu, aspect, appearance, form).

Pronunciation edit

Noun edit

ऋतप्सु (ṛtápsu) stem?

  1. 'one whose appearance is truth'
  2. 'one who consumes the sacrificial food'
  3. dual epithet of the Asvins
    antár yád vaníno vām ṛtapsū hvāró ná śúcir yájate havíṣmān

Declension edit

Masculine u-stem declension of ऋतप्सु (ṛtápsu)
Singular Dual Plural
Nominative ऋतप्सुः
ṛtápsuḥ
ऋतप्सू
ṛtápsū
ऋतप्सवः
ṛtápsavaḥ
Vocative ऋतप्सो
ṛ́tapso
ऋतप्सू
ṛ́tapsū
ऋतप्सवः
ṛ́tapsavaḥ
Accusative ऋतप्सुम्
ṛtápsum
ऋतप्सू
ṛtápsū
ऋतप्सून्
ṛtápsūn
Instrumental ऋतप्सुना / ऋतप्स्वा¹
ṛtápsunā / ṛtápsvā¹
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभिः
ṛtápsubhiḥ
Dative ऋतप्सवे
ṛtápsave
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Ablative ऋतप्सोः
ṛtápsoḥ
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Genitive ऋतप्सोः
ṛtápsoḥ
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सूनाम्
ṛtápsūnām
Locative ऋतप्सौ
ṛtápsau
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सुषु
ṛtápsuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of ऋतप्सु (ṛtápsu)
Singular Dual Plural
Nominative ऋतप्सुः
ṛtápsuḥ
ऋतप्सू
ṛtápsū
ऋतप्सवः
ṛtápsavaḥ
Vocative ऋतप्सो
ṛ́tapso
ऋतप्सू
ṛ́tapsū
ऋतप्सवः
ṛ́tapsavaḥ
Accusative ऋतप्सुम्
ṛtápsum
ऋतप्सू
ṛtápsū
ऋतप्सूः
ṛtápsūḥ
Instrumental ऋतप्स्वा
ṛtápsvā
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभिः
ṛtápsubhiḥ
Dative ऋतप्सवे / ऋतप्स्वै¹
ṛtápsave / ṛtápsvai¹
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Ablative ऋतप्सोः / ऋतप्स्वाः¹ / ऋतप्स्वै²
ṛtápsoḥ / ṛtápsvāḥ¹ / ṛtápsvai²
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Genitive ऋतप्सोः / ऋतप्स्वाः¹ / ऋतप्स्वै²
ṛtápsoḥ / ṛtápsvāḥ¹ / ṛtápsvai²
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सूनाम्
ṛtápsūnām
Locative ऋतप्सौ / ऋतप्स्वाम्¹
ṛtápsau / ṛtápsvām¹
ऋतप्स्वोः
ṛtápsvoḥ
ऋतप्सुषु
ṛtápsuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of ऋतप्सु (ṛtápsu)
Singular Dual Plural
Nominative ऋतप्सु
ṛtápsu
ऋतप्सुनी
ṛtápsunī
ऋतप्सूनि / ऋतप्सु¹ / ऋतप्सू¹
ṛtápsūni / ṛtápsu¹ / ṛtápsū¹
Vocative ऋतप्सु / ऋतप्सो
ṛ́tapsu / ṛ́tapso
ऋतप्सुनी
ṛ́tapsunī
ऋतप्सूनि / ऋतप्सु¹ / ऋतप्सू¹
ṛ́tapsūni / ṛ́tapsu¹ / ṛ́tapsū¹
Accusative ऋतप्सु
ṛtápsu
ऋतप्सुनी
ṛtápsunī
ऋतप्सूनि / ऋतप्सु¹ / ऋतप्सू¹
ṛtápsūni / ṛtápsu¹ / ṛtápsū¹
Instrumental ऋतप्सुना / ऋतप्स्वा¹
ṛtápsunā / ṛtápsvā¹
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभिः
ṛtápsubhiḥ
Dative ऋतप्सुने / ऋतप्सवे¹
ṛtápsune / ṛtápsave¹
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Ablative ऋतप्सुनः / ऋतप्सोः¹
ṛtápsunaḥ / ṛtápsoḥ¹
ऋतप्सुभ्याम्
ṛtápsubhyām
ऋतप्सुभ्यः
ṛtápsubhyaḥ
Genitive ऋतप्सुनः / ऋतप्सोः¹
ṛtápsunaḥ / ṛtápsoḥ¹
ऋतप्सुनोः
ṛtápsunoḥ
ऋतप्सूनाम्
ṛtápsūnām
Locative ऋतप्सुनि / ऋतप्सौ¹
ṛtápsuni / ṛtápsau¹
ऋतप्सुनोः
ṛtápsunoḥ
ऋतप्सुषु
ṛtápsuṣu
Notes
  • ¹Vedic

References edit