ऋषित्व

Sanskrit

edit

Alternative scripts

edit

Adjective

edit

ऋषित्व (ṛ́ṣi-tvan

  1. the state of a rishi (ऋषि (ṛṣi))

Declension

edit
Neuter a-stem declension of ऋषित्व
Nom. sg. ऋषित्वम् (ṛṣitvam)
Gen. sg. ऋषित्वस्य (ṛṣitvasya)
Singular Dual Plural
Nominative ऋषित्वम् (ṛṣitvam) ऋषित्वे (ṛṣitve) ऋषित्वानि (ṛṣitvāni)
Vocative ऋषित्व (ṛṣitva) ऋषित्वे (ṛṣitve) ऋषित्वानि (ṛṣitvāni)
Accusative ऋषित्वम् (ṛṣitvam) ऋषित्वे (ṛṣitve) ऋषित्वानि (ṛṣitvāni)
Instrumental ऋषित्वेन (ṛṣitvena) ऋषित्वाभ्याम् (ṛṣitvābhyām) ऋषित्वैः (ṛṣitvaiḥ)
Dative ऋषित्वाय (ṛṣitvāya) ऋषित्वाभ्याम् (ṛṣitvābhyām) ऋषित्वेभ्यः (ṛṣitvebhyaḥ)
Ablative ऋषित्वात् (ṛṣitvāt) ऋषित्वाभ्याम् (ṛṣitvābhyām) ऋषित्वेभ्यः (ṛṣitvebhyaḥ)
Genitive ऋषित्वस्य (ṛṣitvasya) ऋषित्वयोः (ṛṣitvayoḥ) ऋषित्वानाम् (ṛṣitvānām)
Locative ऋषित्वे (ṛṣitve) ऋषित्वयोः (ṛṣitvayoḥ) ऋषित्वेषु (ṛṣitveṣu)

References

edit