Sanskrit edit

Alternative scripts edit

Pronunciation edit

Noun edit

एकाह (ekāha) stemm

  1. the duration of one day
  2. a Soma sacrifice in which Soma is prepared during one day only

Declension edit

Masculine a-stem declension of एकाह (ekāha)
Singular Dual Plural
Nominative एकाहः
ekāhaḥ
एकाहौ / एकाहा¹
ekāhau / ekāhā¹
एकाहाः / एकाहासः¹
ekāhāḥ / ekāhāsaḥ¹
Vocative एकाह
ekāha
एकाहौ / एकाहा¹
ekāhau / ekāhā¹
एकाहाः / एकाहासः¹
ekāhāḥ / ekāhāsaḥ¹
Accusative एकाहम्
ekāham
एकाहौ / एकाहा¹
ekāhau / ekāhā¹
एकाहान्
ekāhān
Instrumental एकाहेन
ekāhena
एकाहाभ्याम्
ekāhābhyām
एकाहैः / एकाहेभिः¹
ekāhaiḥ / ekāhebhiḥ¹
Dative एकाहाय
ekāhāya
एकाहाभ्याम्
ekāhābhyām
एकाहेभ्यः
ekāhebhyaḥ
Ablative एकाहात्
ekāhāt
एकाहाभ्याम्
ekāhābhyām
एकाहेभ्यः
ekāhebhyaḥ
Genitive एकाहस्य
ekāhasya
एकाहयोः
ekāhayoḥ
एकाहानाम्
ekāhānām
Locative एकाहे
ekāhe
एकाहयोः
ekāhayoḥ
एकाहेषु
ekāheṣu
Notes
  • ¹Vedic

References edit