कङ्काल

Sanskrit edit

Alternative scripts edit

Etymology edit

Uncertain. Either:

1: From Proto-Indo-European *kenkēl- (kneecap; joint). Cognate with English heel, Old Norse hæll, Latvian cinksla and Lithuanian kenkle.

2: From a non-Aryan substrate; perhaps related to Sanskrit कपाल (kapāla, skull)

Pronunciation edit

Noun edit

कङ्काल (kaṅkāla) stemn

  1. skeleton

Declension edit

Neuter a-stem declension of कङ्काल
Nom. sg. कङ्कालम् (kaṅkālam)
Gen. sg. कङ्कालस्य (kaṅkālasya)
Singular Dual Plural
Nominative कङ्कालम् (kaṅkālam) कङ्काले (kaṅkāle) कङ्कालानि (kaṅkālāni)
Vocative कङ्काल (kaṅkāla) कङ्काले (kaṅkāle) कङ्कालानि (kaṅkālāni)
Accusative कङ्कालम् (kaṅkālam) कङ्काले (kaṅkāle) कङ्कालानि (kaṅkālāni)
Instrumental कङ्कालेन (kaṅkālena) कङ्कालाभ्याम् (kaṅkālābhyām) कङ्कालैः (kaṅkālaiḥ)
Dative कङ्कालाय (kaṅkālāya) कङ्कालाभ्याम् (kaṅkālābhyām) कङ्कालेभ्यः (kaṅkālebhyaḥ)
Ablative कङ्कालात् (kaṅkālāt) कङ्कालाभ्याम् (kaṅkālābhyām) कङ्कालेभ्यः (kaṅkālebhyaḥ)
Genitive कङ्कालस्य (kaṅkālasya) कङ्कालयोः (kaṅkālayoḥ) कङ्कालानाम् (kaṅkālānām)
Locative कङ्काले (kaṅkāle) कङ्कालयोः (kaṅkālayoḥ) कङ्कालेषु (kaṅkāleṣu)

Descendants edit

References edit