Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कथ् (kath).

Pronunciation

edit

Noun

edit

कथानक (kathānaka) stemn

  1. a little tale

Declension

edit
Neuter a-stem declension of कथानक (kathānaka)
Singular Dual Plural
Nominative कथानकम्
kathānakam
कथानके
kathānake
कथानकानि / कथानका¹
kathānakāni / kathānakā¹
Vocative कथानक
kathānaka
कथानके
kathānake
कथानकानि / कथानका¹
kathānakāni / kathānakā¹
Accusative कथानकम्
kathānakam
कथानके
kathānake
कथानकानि / कथानका¹
kathānakāni / kathānakā¹
Instrumental कथानकेन
kathānakena
कथानकाभ्याम्
kathānakābhyām
कथानकैः / कथानकेभिः¹
kathānakaiḥ / kathānakebhiḥ¹
Dative कथानकाय
kathānakāya
कथानकाभ्याम्
kathānakābhyām
कथानकेभ्यः
kathānakebhyaḥ
Ablative कथानकात्
kathānakāt
कथानकाभ्याम्
kathānakābhyām
कथानकेभ्यः
kathānakebhyaḥ
Genitive कथानकस्य
kathānakasya
कथानकयोः
kathānakayoḥ
कथानकानाम्
kathānakānām
Locative कथानके
kathānake
कथानकयोः
kathānakayoḥ
कथानकेषु
kathānakeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit