Sanskrit

edit

Alternative forms

edit

Etymology

edit

Borrowed from a substrate language.

Pronunciation

edit

Noun

edit

कफोणि (kaphoṇi) stemm

  1. (anatomy) elbow

Declension

edit
Masculine i-stem declension of कफोणि (kaphoṇi)
Singular Dual Plural
Nominative कफोणिः
kaphoṇiḥ
कफोणी
kaphoṇī
कफोणयः
kaphoṇayaḥ
Vocative कफोणे
kaphoṇe
कफोणी
kaphoṇī
कफोणयः
kaphoṇayaḥ
Accusative कफोणिम्
kaphoṇim
कफोणी
kaphoṇī
कफोणीन्
kaphoṇīn
Instrumental कफोणिना / कफोण्या¹
kaphoṇinā / kaphoṇyā¹
कफोणिभ्याम्
kaphoṇibhyām
कफोणिभिः
kaphoṇibhiḥ
Dative कफोणये
kaphoṇaye
कफोणिभ्याम्
kaphoṇibhyām
कफोणिभ्यः
kaphoṇibhyaḥ
Ablative कफोणेः / कफोण्यः¹
kaphoṇeḥ / kaphoṇyaḥ¹
कफोणिभ्याम्
kaphoṇibhyām
कफोणिभ्यः
kaphoṇibhyaḥ
Genitive कफोणेः / कफोण्यः¹
kaphoṇeḥ / kaphoṇyaḥ¹
कफोण्योः
kaphoṇyoḥ
कफोणीनाम्
kaphoṇīnām
Locative कफोणौ / कफोणा¹
kaphoṇau / kaphoṇā¹
कफोण्योः
kaphoṇyoḥ
कफोणिषु
kaphoṇiṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit