कर्तनी

Sanskrit edit

Etymology edit

From Proto-Indo-European *(s)ker- (to cut off).

Pronunciation edit

Noun edit

कर्तनी (kartanī) stemf

  1. scissors

Declension edit

Feminine ī-stem declension of कर्तनी (kartanī)
Singular Dual Plural
Nominative कर्तनी
kartanī
कर्तन्यौ / कर्तनी¹
kartanyau / kartanī¹
कर्तन्यः / कर्तनीः¹
kartanyaḥ / kartanīḥ¹
Vocative कर्तनि
kartani
कर्तन्यौ / कर्तनी¹
kartanyau / kartanī¹
कर्तन्यः / कर्तनीः¹
kartanyaḥ / kartanīḥ¹
Accusative कर्तनीम्
kartanīm
कर्तन्यौ / कर्तनी¹
kartanyau / kartanī¹
कर्तनीः
kartanīḥ
Instrumental कर्तन्या
kartanyā
कर्तनीभ्याम्
kartanībhyām
कर्तनीभिः
kartanībhiḥ
Dative कर्तन्यै
kartanyai
कर्तनीभ्याम्
kartanībhyām
कर्तनीभ्यः
kartanībhyaḥ
Ablative कर्तन्याः / कर्तन्यै²
kartanyāḥ / kartanyai²
कर्तनीभ्याम्
kartanībhyām
कर्तनीभ्यः
kartanībhyaḥ
Genitive कर्तन्याः / कर्तन्यै²
kartanyāḥ / kartanyai²
कर्तन्योः
kartanyoḥ
कर्तनीनाम्
kartanīnām
Locative कर्तन्याम्
kartanyām
कर्तन्योः
kartanyoḥ
कर्तनीषु
kartanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit