कान्तिहर

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कान्ति (kānti) +‎ हर (hara).

Pronunciation

edit

Adjective

edit

कान्तिहर (kānti·hara)

  1. destroying beauty, making ugly
  2. dulling, dimming

Declension

edit
Masculine a-stem declension of कान्तिहर (kāntihara)
Singular Dual Plural
Nominative कान्तिहरः
kāntiharaḥ
कान्तिहरौ / कान्तिहरा¹
kāntiharau / kāntiharā¹
कान्तिहराः / कान्तिहरासः¹
kāntiharāḥ / kāntiharāsaḥ¹
Vocative कान्तिहर
kāntihara
कान्तिहरौ / कान्तिहरा¹
kāntiharau / kāntiharā¹
कान्तिहराः / कान्तिहरासः¹
kāntiharāḥ / kāntiharāsaḥ¹
Accusative कान्तिहरम्
kāntiharam
कान्तिहरौ / कान्तिहरा¹
kāntiharau / kāntiharā¹
कान्तिहरान्
kāntiharān
Instrumental कान्तिहरेण
kāntihareṇa
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहरैः / कान्तिहरेभिः¹
kāntiharaiḥ / kāntiharebhiḥ¹
Dative कान्तिहराय
kāntiharāya
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहरेभ्यः
kāntiharebhyaḥ
Ablative कान्तिहरात्
kāntiharāt
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहरेभ्यः
kāntiharebhyaḥ
Genitive कान्तिहरस्य
kāntiharasya
कान्तिहरयोः
kāntiharayoḥ
कान्तिहराणाम्
kāntiharāṇām
Locative कान्तिहरे
kāntihare
कान्तिहरयोः
kāntiharayoḥ
कान्तिहरेषु
kāntihareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कान्तिहरा (kāntiharā)
Singular Dual Plural
Nominative कान्तिहरा
kāntiharā
कान्तिहरे
kāntihare
कान्तिहराः
kāntiharāḥ
Vocative कान्तिहरे
kāntihare
कान्तिहरे
kāntihare
कान्तिहराः
kāntiharāḥ
Accusative कान्तिहराम्
kāntiharām
कान्तिहरे
kāntihare
कान्तिहराः
kāntiharāḥ
Instrumental कान्तिहरया / कान्तिहरा¹
kāntiharayā / kāntiharā¹
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहराभिः
kāntiharābhiḥ
Dative कान्तिहरायै
kāntiharāyai
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहराभ्यः
kāntiharābhyaḥ
Ablative कान्तिहरायाः / कान्तिहरायै²
kāntiharāyāḥ / kāntiharāyai²
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहराभ्यः
kāntiharābhyaḥ
Genitive कान्तिहरायाः / कान्तिहरायै²
kāntiharāyāḥ / kāntiharāyai²
कान्तिहरयोः
kāntiharayoḥ
कान्तिहराणाम्
kāntiharāṇām
Locative कान्तिहरायाम्
kāntiharāyām
कान्तिहरयोः
kāntiharayoḥ
कान्तिहरासु
kāntiharāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्तिहर (kāntihara)
Singular Dual Plural
Nominative कान्तिहरम्
kāntiharam
कान्तिहरे
kāntihare
कान्तिहराणि / कान्तिहरा¹
kāntiharāṇi / kāntiharā¹
Vocative कान्तिहर
kāntihara
कान्तिहरे
kāntihare
कान्तिहराणि / कान्तिहरा¹
kāntiharāṇi / kāntiharā¹
Accusative कान्तिहरम्
kāntiharam
कान्तिहरे
kāntihare
कान्तिहराणि / कान्तिहरा¹
kāntiharāṇi / kāntiharā¹
Instrumental कान्तिहरेण
kāntihareṇa
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहरैः / कान्तिहरेभिः¹
kāntiharaiḥ / kāntiharebhiḥ¹
Dative कान्तिहराय
kāntiharāya
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहरेभ्यः
kāntiharebhyaḥ
Ablative कान्तिहरात्
kāntiharāt
कान्तिहराभ्याम्
kāntiharābhyām
कान्तिहरेभ्यः
kāntiharebhyaḥ
Genitive कान्तिहरस्य
kāntiharasya
कान्तिहरयोः
kāntiharayoḥ
कान्तिहराणाम्
kāntiharāṇām
Locative कान्तिहरे
kāntihare
कान्तिहरयोः
kāntiharayoḥ
कान्तिहरेषु
kāntihareṣu
Notes
  • ¹Vedic

References

edit