Sanskrit edit

Pronunciation edit

Verb edit

काशति (kāśati) third-singular present indicative (root काश्, class 1, type P)

  1. This term needs a translation to English. Please help out and add a translation, then remove the text {{rfdef}}.

Conjugation edit

 Present: काशति (kāśati), काशते (kāśate), काश्यते (kāśyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third काशति
kāśati
काशतः
kāśataḥ
काशन्ति
kāśanti
काशते
kāśate
काशेते
kāśete
काशन्ते
kāśante
काश्यते
kāśyate
काश्येते
kāśyete
काश्यन्ते
kāśyante
Second काशसि
kāśasi
काशथः
kāśathaḥ
काशथ
kāśatha
काशसे
kāśase
काशेथे
kāśethe
काशध्वे
kāśadhve
काश्यसे
kāśyase
काश्येथे
kāśyethe
काश्यध्वे
kāśyadhve
First काशामि
kāśāmi
काशावः
kāśāvaḥ
काशामः
kāśāmaḥ
काशे
kāśe
काशावहे
kāśāvahe
काशामहे
kāśāmahe
काश्ये
kāśye
काश्यावहे
kāśyāvahe
काश्यामहे
kāśyāmahe
Imperative Mood
Third काशतु
kāśatu
काशताम्
kāśatām
काशन्तु
kāśantu
काशताम्
kāśatām
काशेताम्
kāśetām
काशन्ताम्
kāśantām
काश्यताम्
kāśyatām
काश्येताम्
kāśyetām
काश्यन्ताम्
kāśyantām
Second काश
kāśa
काशतम्
kāśatam
काशत
kāśata
काशस्व
kāśasva
काशेथाम्
kāśethām
काशध्वम्
kāśadhvam
काश्यस्व
kāśyasva
काश्येथाम्
kāśyethām
काश्यध्वम्
kāśyadhvam
First काशानि
kāśāni
काशाव
kāśāva
काशाम
kāśāma
काशै
kāśai
काशावहै
kāśāvahai
काशामहै
kāśāmahai
काश्यै
kāśyai
काश्यावहै
kāśyāvahai
काश्यामहै
kāśyāmahai
Optative Mood
Third काशेत्
kāśet
काशेताम्
kāśetām
काशेयुः
kāśeyuḥ
काशेत
kāśeta
काशेयाताम्
kāśeyātām
काशेरन्
kāśeran
काश्येत
kāśyeta
काश्येयाताम्
kāśyeyātām
काश्येरन्
kāśyeran
Second काशेः
kāśeḥ
काशेतम्
kāśetam
काशेत
kāśeta
काशेथाः
kāśethāḥ
काशेयाथाम्
kāśeyāthām
काशेध्वम्
kāśedhvam
काश्येथाः
kāśyethāḥ
काश्येयाथाम्
kāśyeyāthām
काश्येध्वम्
kāśyedhvam
First काशेयम्
kāśeyam
काशेव
kāśeva
काशेमः
kāśemaḥ
काशेय
kāśeya
काशेवहि
kāśevahi
काशेमहि
kāśemahi
काश्येय
kāśyeya
काश्येवहि
kāśyevahi
काश्येमहि
kāśyemahi
Participles
काशत्
kāśat
or काशन्त्
kāśant
काशमान
kāśamāna
काश्यमान
kāśyamāna
 Imperfect: अकाशत् (akāśat), अकाशत (akāśata), अकाश्यत (akāśyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अकाशत्
akāśat
अकाशताम्
akāśatām
अकाशन्
akāśan
अकाशत
akāśata
अकाशेताम्
akāśetām
अकाशन्त
akāśanta
अकाश्यत
akāśyata
अकाश्येताम्
akāśyetām
अकाश्यन्त
akāśyanta
Second अकाशः
akāśaḥ
अकाशतम्
akāśatam
अकाशत
akāśata
अकाशथाः
akāśathāḥ
अकाशेथाम्
akāśethām
अकाशध्वम्
akāśadhvam
अकाश्यथाः
akāśyathāḥ
अकाश्येथाम्
akāśyethām
अकाश्यध्वम्
akāśyadhvam
First अकाशम्
akāśam
अकाशाव
akāśāva
अकाशाम
akāśāma
अकाशे
akāśe
अकाशावहि
akāśāvahi
अकाशामहि
akāśāmahi
अकाश्ये
akāśye
अकाश्यावहि
akāśyāvahi
अकाश्यामहि
akāśyāmahi