किम्पुरुष

Sanskrit edit

Alternative scripts edit

Etymology edit

From किम् (kim) +‎ पुरुष (púruṣa).

Pronunciation edit

Noun edit

किम्पुरुष (kimpúruṣa) stemm

  1. a mongrel being (according to the brāhmaṇas an evil being similar to man)
  2. (Late Sanskrit) a kiṃnara, though sometimes applied to other beings in which the figure of a man and that of an animal are combined

Declension edit

Masculine a-stem declension of किम्पुरुष (kimpúruṣa)
Singular Dual Plural
Nominative किम्पुरुषः
kimpúruṣaḥ
किम्पुरुषौ / किम्पुरुषा¹
kimpúruṣau / kimpúruṣā¹
किम्पुरुषाः / किम्पुरुषासः¹
kimpúruṣāḥ / kimpúruṣāsaḥ¹
Vocative किम्पुरुष
kímpuruṣa
किम्पुरुषौ / किम्पुरुषा¹
kímpuruṣau / kímpuruṣā¹
किम्पुरुषाः / किम्पुरुषासः¹
kímpuruṣāḥ / kímpuruṣāsaḥ¹
Accusative किम्पुरुषम्
kimpúruṣam
किम्पुरुषौ / किम्पुरुषा¹
kimpúruṣau / kimpúruṣā¹
किम्पुरुषान्
kimpúruṣān
Instrumental किम्पुरुषेण
kimpúruṣeṇa
किम्पुरुषाभ्याम्
kimpúruṣābhyām
किम्पुरुषैः / किम्पुरुषेभिः¹
kimpúruṣaiḥ / kimpúruṣebhiḥ¹
Dative किम्पुरुषाय
kimpúruṣāya
किम्पुरुषाभ्याम्
kimpúruṣābhyām
किम्पुरुषेभ्यः
kimpúruṣebhyaḥ
Ablative किम्पुरुषात्
kimpúruṣāt
किम्पुरुषाभ्याम्
kimpúruṣābhyām
किम्पुरुषेभ्यः
kimpúruṣebhyaḥ
Genitive किम्पुरुषस्य
kimpúruṣasya
किम्पुरुषयोः
kimpúruṣayoḥ
किम्पुरुषाणाम्
kimpúruṣāṇām
Locative किम्पुरुषे
kimpúruṣe
किम्पुरुषयोः
kimpúruṣayoḥ
किम्पुरुषेषु
kimpúruṣeṣu
Notes
  • ¹Vedic

References edit