कुरुष्

(Redirected from कुरुष)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Borrowed from Old Persian 𐎤𐎢𐎽𐎢𐏁 (Kuruš)

Pronunciation

edit

Proper noun

edit

कुरुष् (kuruṣ) stemm

  1. Cyrus II, the first Achaemenid emperor of Persia, who reigned from 559 to 530 BCE.

Declension

edit
Masculine root-stem declension of कुरुष् (kuruṣ)
Singular Dual Plural
Nominative कुरुट्
kuruṭ
कुरुषौ / कुरुषा¹
kuruṣau / kuruṣā¹
कुरुषः
kuruṣaḥ
Vocative कुरुट्
kuruṭ
कुरुषौ / कुरुषा¹
kuruṣau / kuruṣā¹
कुरुषः
kuruṣaḥ
Accusative कुरुषम्
kuruṣam
कुरुषौ / कुरुषा¹
kuruṣau / kuruṣā¹
कुरुषः
kuruṣaḥ
Instrumental कुरुषा
kuruṣā
कुरुड्भ्याम्
kuruḍbhyām
कुरुड्भिः
kuruḍbhiḥ
Dative कुरुषे
kuruṣe
कुरुड्भ्याम्
kuruḍbhyām
कुरुड्भ्यः
kuruḍbhyaḥ
Ablative कुरुषः
kuruṣaḥ
कुरुड्भ्याम्
kuruḍbhyām
कुरुड्भ्यः
kuruḍbhyaḥ
Genitive कुरुषः
kuruṣaḥ
कुरुषोः
kuruṣoḥ
कुरुषाम्
kuruṣām
Locative कुरुषि
kuruṣi
कुरुषोः
kuruṣoḥ
कुरुट्सु
kuruṭsu
Notes
  • ¹Vedic