Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *kl̥Hwás, from Proto-Indo-Iranian *kl̥Hwás, from Proto-Indo-European *kl̥H-wós, from *kl̥H-. Cognate with Avestan 𐬐𐬀𐬎𐬭𐬎𐬎𐬀 (kauruua, bald), Persian کل (kal, bald), Latin calvus (bald).

Pronunciation

edit

Adjective

edit

कुल्व (kulvá) stem

  1. bald

Declension

edit
Masculine a-stem declension of कुल्व
Nom. sg. कुल्वः (kulvaḥ)
Gen. sg. कुल्वस्य (kulvasya)
Singular Dual Plural
Nominative कुल्वः (kulvaḥ) कुल्वौ (kulvau) कुल्वाः (kulvāḥ)
Vocative कुल्व (kulva) कुल्वौ (kulvau) कुल्वाः (kulvāḥ)
Accusative कुल्वम् (kulvam) कुल्वौ (kulvau) कुल्वान् (kulvān)
Instrumental कुल्वेन (kulvena) कुल्वाभ्याम् (kulvābhyām) कुल्वैः (kulvaiḥ)
Dative कुल्वाय (kulvāya) कुल्वाभ्याम् (kulvābhyām) कुल्वेभ्यः (kulvebhyaḥ)
Ablative कुल्वात् (kulvāt) कुल्वाभ्याम् (kulvābhyām) कुल्वेभ्यः (kulvebhyaḥ)
Genitive कुल्वस्य (kulvasya) कुल्वयोः (kulvayoḥ) कुल्वानाम् (kulvānām)
Locative कुल्वे (kulve) कुल्वयोः (kulvayoḥ) कुल्वेषु (kulveṣu)
Feminine ā-stem declension of कुल्व
Nom. sg. कुल्वा (kulvā)
Gen. sg. कुल्वायाः (kulvāyāḥ)
Singular Dual Plural
Nominative कुल्वा (kulvā) कुल्वे (kulve) कुल्वाः (kulvāḥ)
Vocative कुल्वे (kulve) कुल्वे (kulve) कुल्वाः (kulvāḥ)
Accusative कुल्वाम् (kulvām) कुल्वे (kulve) कुल्वाः (kulvāḥ)
Instrumental कुल्वया (kulvayā) कुल्वाभ्याम् (kulvābhyām) कुल्वाभिः (kulvābhiḥ)
Dative कुल्वायै (kulvāyai) कुल्वाभ्याम् (kulvābhyām) कुल्वाभ्यः (kulvābhyaḥ)
Ablative कुल्वायाः (kulvāyāḥ) कुल्वाभ्याम् (kulvābhyām) कुल्वाभ्यः (kulvābhyaḥ)
Genitive कुल्वायाः (kulvāyāḥ) कुल्वयोः (kulvayoḥ) कुल्वानाम् (kulvānām)
Locative कुल्वायाम् (kulvāyām) कुल्वयोः (kulvayoḥ) कुल्वासु (kulvāsu)
Neuter a-stem declension of कुल्व
Nom. sg. कुल्वम् (kulvam)
Gen. sg. कुल्वस्य (kulvasya)
Singular Dual Plural
Nominative कुल्वम् (kulvam) कुल्वे (kulve) कुल्वानि (kulvāni)
Vocative कुल्व (kulva) कुल्वे (kulve) कुल्वानि (kulvāni)
Accusative कुल्वम् (kulvam) कुल्वे (kulve) कुल्वानि (kulvāni)
Instrumental कुल्वेन (kulvena) कुल्वाभ्याम् (kulvābhyām) कुल्वैः (kulvaiḥ)
Dative कुल्वाय (kulvāya) कुल्वाभ्याम् (kulvābhyām) कुल्वेभ्यः (kulvebhyaḥ)
Ablative कुल्वात् (kulvāt) कुल्वाभ्याम् (kulvābhyām) कुल्वेभ्यः (kulvebhyaḥ)
Genitive कुल्वस्य (kulvasya) कुल्वयोः (kulvayoḥ) कुल्वानाम् (kulvānām)
Locative कुल्वे (kulve) कुल्वयोः (kulvayoḥ) कुल्वेषु (kulveṣu)

Descendants

edit
  • Maharastri Prakrit: 𑀓𑀼𑀮𑁆𑀮 (kulla)

References

edit