क्रक्ष्यति

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Verb

edit

क्रक्ष्यति (krakṣyati) third-singular present indicative (root कृष्, future)

  1. future of कृष् (kṛṣ)

Conjugation

edit
Future: क्रक्ष्यति (krakṣyáti), क्रक्ष्यते (krakṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्रक्ष्यति
krakṣyáti
क्रक्ष्यतः
krakṣyátaḥ
क्रक्ष्यन्ति
krakṣyánti
क्रक्ष्यते
krakṣyáte
क्रक्ष्येते
krakṣyéte
क्रक्ष्यन्ते
krakṣyánte
Second क्रक्ष्यसि
krakṣyási
क्रक्ष्यथः
krakṣyáthaḥ
क्रक्ष्यथ
krakṣyátha
क्रक्ष्यसे
krakṣyáse
क्रक्ष्येथे
krakṣyéthe
क्रक्ष्यध्वे
krakṣyádhve
First क्रक्ष्यामि
krakṣyā́mi
क्रक्ष्यावः
krakṣyā́vaḥ
क्रक्ष्यामः
krakṣyā́maḥ
क्रक्ष्ये
krakṣyé
क्रक्ष्यावहे
krakṣyā́vahe
क्रक्ष्यामहे
krakṣyā́mahe
Participles
क्रक्ष्यत्
krakṣyát
क्रक्ष्यमाण
krakṣyámāṇa
Conditional: अक्रक्ष्यत् (ákrakṣyat), अक्रक्ष्यत (ákrakṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्रक्ष्यत्
ákrakṣyat
अक्रक्ष्यताम्
ákrakṣyatām
अक्रक्ष्यन्
ákrakṣyan
अक्रक्ष्यत
ákrakṣyata
अक्रक्ष्येताम्
ákrakṣyetām
अक्रक्ष्यन्त
ákrakṣyanta
Second अक्रक्ष्यः
ákrakṣyaḥ
अक्रक्ष्यतम्
ákrakṣyatam
अक्रक्ष्यत
ákrakṣyata
अक्रक्ष्यथाः
ákrakṣyathāḥ
अक्रक्ष्येथाम्
ákrakṣyethām
अक्रक्ष्यध्वम्
ákrakṣyadhvam
First अक्रक्ष्यम्
ákrakṣyam
अक्रक्ष्याव
ákrakṣyāva
अक्रक्ष्याम
ákrakṣyāma
अक्रक्ष्ये
ákrakṣye
अक्रक्ष्यावहि
ákrakṣyāvahi
अक्रक्ष्यामहि
ákrakṣyāmahi