क्रेतृ

Sanskrit edit

Etymology edit

From the root क्री (krī, to buy).

Pronunciation edit

Noun edit

क्रेतृ (kretṛ) stemm

  1. buyer, purchaser

Declension edit

Masculine ṛ-stem declension of क्रेतृ (kretṛ)
Singular Dual Plural
Nominative क्रेता
kretā
क्रेतारौ / क्रेतारा¹
kretārau / kretārā¹
क्रेतारः
kretāraḥ
Vocative क्रेतः
kretaḥ
क्रेतारौ / क्रेतारा¹
kretārau / kretārā¹
क्रेतारः
kretāraḥ
Accusative क्रेतारम्
kretāram
क्रेतारौ / क्रेतारा¹
kretārau / kretārā¹
क्रेतॄन्
kretṝn
Instrumental क्रेत्रा
kretrā
क्रेतृभ्याम्
kretṛbhyām
क्रेतृभिः
kretṛbhiḥ
Dative क्रेत्रे
kretre
क्रेतृभ्याम्
kretṛbhyām
क्रेतृभ्यः
kretṛbhyaḥ
Ablative क्रेतुः
kretuḥ
क्रेतृभ्याम्
kretṛbhyām
क्रेतृभ्यः
kretṛbhyaḥ
Genitive क्रेतुः
kretuḥ
क्रेत्रोः
kretroḥ
क्रेतॄणाम्
kretṝṇām
Locative क्रेतरि
kretari
क्रेत्रोः
kretroḥ
क्रेतृषु
kretṛṣu
Notes
  • ¹Vedic