खिलकाण्ड

Sanskrit

edit

Etymology

edit

खिल (khila, supplement) +‎ काण्ड (kāṇḍa, section, department)

Noun

edit

खिलकाण्ड (khilakāṇḍa) stemn

  1. supplementary section, appendix

Declension

edit
Neuter a-stem declension of खिलकाण्ड
Nom. sg. खिलकाण्डम् (khilakāṇḍam)
Gen. sg. खिलकाण्डस्य (khilakāṇḍasya)
Singular Dual Plural
Nominative खिलकाण्डम् (khilakāṇḍam) खिलकाण्डे (khilakāṇḍe) खिलकाण्डानि (khilakāṇḍāni)
Vocative खिलकाण्ड (khilakāṇḍa) खिलकाण्डे (khilakāṇḍe) खिलकाण्डानि (khilakāṇḍāni)
Accusative खिलकाण्डम् (khilakāṇḍam) खिलकाण्डे (khilakāṇḍe) खिलकाण्डानि (khilakāṇḍāni)
Instrumental खिलकाण्डेन (khilakāṇḍena) खिलकाण्डाभ्याम् (khilakāṇḍābhyām) खिलकाण्डैः (khilakāṇḍaiḥ)
Dative खिलकाण्डाय (khilakāṇḍāya) खिलकाण्डाभ्याम् (khilakāṇḍābhyām) खिलकाण्डेभ्यः (khilakāṇḍebhyaḥ)
Ablative खिलकाण्डात् (khilakāṇḍāt) खिलकाण्डाभ्याम् (khilakāṇḍābhyām) खिलकाण्डेभ्यः (khilakāṇḍebhyaḥ)
Genitive खिलकाण्डस्य (khilakāṇḍasya) खिलकाण्डयोः (khilakāṇḍayoḥ) खिलकाण्डानाम् (khilakāṇḍānām)
Locative खिलकाण्डे (khilakāṇḍe) खिलकाण्डयोः (khilakāṇḍayoḥ) खिलकाण्डेषु (khilakāṇḍeṣu)

References

edit