गर्धयते

Sanskrit edit

Pronunciation edit

Verb edit

गर्धयते (gardhayate) third-singular present indicative (root गृध्, class 10, type UA, causative)

  1. to deceive, cheat
    • Bk 8.43:
      सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान्
      sītāṃ didṛkṣuḥ pracchannaḥ soʼgardhayata rākṣasān