गृद्धि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *g⁽ʷ⁾éldʰ-ti-s ~ *g⁽ʷ⁾l̥dʰ-téy-s. See also गृध्र (gṛdhra).

Pronunciation

edit

Noun

edit

गृद्धि (gṛddhi) stemf

  1. greed

Declension

edit
Feminine i-stem declension of गृद्धि (gṛddhi)
Singular Dual Plural
Nominative गृद्धिः
gṛddhiḥ
गृद्धी
gṛddhī
गृद्धयः
gṛddhayaḥ
Vocative गृद्धे
gṛddhe
गृद्धी
gṛddhī
गृद्धयः
gṛddhayaḥ
Accusative गृद्धिम्
gṛddhim
गृद्धी
gṛddhī
गृद्धीः
gṛddhīḥ
Instrumental गृद्ध्या / गृद्धी¹
gṛddhyā / gṛddhī¹
गृद्धिभ्याम्
gṛddhibhyām
गृद्धिभिः
gṛddhibhiḥ
Dative गृद्धये / गृद्ध्यै² / गृद्धी¹
gṛddhaye / gṛddhyai² / gṛddhī¹
गृद्धिभ्याम्
gṛddhibhyām
गृद्धिभ्यः
gṛddhibhyaḥ
Ablative गृद्धेः / गृद्ध्याः² / गृद्ध्यै³
gṛddheḥ / gṛddhyāḥ² / gṛddhyai³
गृद्धिभ्याम्
gṛddhibhyām
गृद्धिभ्यः
gṛddhibhyaḥ
Genitive गृद्धेः / गृद्ध्याः² / गृद्ध्यै³
gṛddheḥ / gṛddhyāḥ² / gṛddhyai³
गृद्ध्योः
gṛddhyoḥ
गृद्धीनाम्
gṛddhīnām
Locative गृद्धौ / गृद्ध्याम्² / गृद्धा¹
gṛddhau / gṛddhyām² / gṛddhā¹
गृद्ध्योः
gṛddhyoḥ
गृद्धिषु
gṛddhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit