Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of गोतम (gotama, largest cow), from गो (go, cow) +‎ -तम (-tama, superlative suffix), from Proto-Indo-Iranian *gā́wš and *-tamás respectively.

Pronunciation edit

Adjective edit

गौतम (gautamá) stem

  1. relating to Gotama

Declension edit

Masculine a-stem declension of गौतम (gautamá)
Singular Dual Plural
Nominative गौतमः
gautamáḥ
गौतमौ / गौतमा¹
gautamaú / gautamā́¹
गौतमाः / गौतमासः¹
gautamā́ḥ / gautamā́saḥ¹
Vocative गौतम
gaútama
गौतमौ / गौतमा¹
gaútamau / gaútamā¹
गौतमाः / गौतमासः¹
gaútamāḥ / gaútamāsaḥ¹
Accusative गौतमम्
gautamám
गौतमौ / गौतमा¹
gautamaú / gautamā́¹
गौतमान्
gautamā́n
Instrumental गौतमेन
gautaména
गौतमाभ्याम्
gautamā́bhyām
गौतमैः / गौतमेभिः¹
gautamaíḥ / gautamébhiḥ¹
Dative गौतमाय
gautamā́ya
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Ablative गौतमात्
gautamā́t
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Genitive गौतमस्य
gautamásya
गौतमयोः
gautamáyoḥ
गौतमानाम्
gautamā́nām
Locative गौतमे
gautamé
गौतमयोः
gautamáyoḥ
गौतमेषु
gautaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of गौतमी (gautamī́)
Singular Dual Plural
Nominative गौतमी
gautamī́
गौतम्यौ / गौतमी¹
gautamyaù / gautamī́¹
गौतम्यः / गौतमीः¹
gautamyàḥ / gautamī́ḥ¹
Vocative गौतमि
gaútami
गौतम्यौ / गौतमी¹
gaútamyau / gaútamī¹
गौतम्यः / गौतमीः¹
gaútamyaḥ / gaútamīḥ¹
Accusative गौतमीम्
gautamī́m
गौतम्यौ / गौतमी¹
gautamyaù / gautamī́¹
गौतमीः
gautamī́ḥ
Instrumental गौतम्या
gautamyā́
गौतमीभ्याम्
gautamī́bhyām
गौतमीभिः
gautamī́bhiḥ
Dative गौतम्यै
gautamyaí
गौतमीभ्याम्
gautamī́bhyām
गौतमीभ्यः
gautamī́bhyaḥ
Ablative गौतम्याः / गौतम्यै²
gautamyā́ḥ / gautamyaí²
गौतमीभ्याम्
gautamī́bhyām
गौतमीभ्यः
gautamī́bhyaḥ
Genitive गौतम्याः / गौतम्यै²
gautamyā́ḥ / gautamyaí²
गौतम्योः
gautamyóḥ
गौतमीनाम्
gautamī́nām
Locative गौतम्याम्
gautamyā́m
गौतम्योः
gautamyóḥ
गौतमीषु
gautamī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गौतम (gautamá)
Singular Dual Plural
Nominative गौतमम्
gautamám
गौतमे
gautamé
गौतमानि / गौतमा¹
gautamā́ni / gautamā́¹
Vocative गौतम
gaútama
गौतमे
gaútame
गौतमानि / गौतमा¹
gaútamāni / gaútamā¹
Accusative गौतमम्
gautamám
गौतमे
gautamé
गौतमानि / गौतमा¹
gautamā́ni / gautamā́¹
Instrumental गौतमेन
gautaména
गौतमाभ्याम्
gautamā́bhyām
गौतमैः / गौतमेभिः¹
gautamaíḥ / gautamébhiḥ¹
Dative गौतमाय
gautamā́ya
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Ablative गौतमात्
gautamā́t
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Genitive गौतमस्य
gautamásya
गौतमयोः
gautamáyoḥ
गौतमानाम्
gautamā́nām
Locative गौतमे
gautamé
गौतमयोः
gautamáyoḥ
गौतमेषु
gautaméṣu
Notes
  • ¹Vedic

References edit