Sanskrit edit

Etymology edit

From छाद् (chād)

Pronunciation edit

Noun edit

छादन (chādana) stemn

  1. a covering

Declension edit

Neuter a-stem declension of छादन (chādana)
Singular Dual Plural
Nominative छादनम्
chādanam
छादने
chādane
छादनानि / छादना¹
chādanāni / chādanā¹
Vocative छादन
chādana
छादने
chādane
छादनानि / छादना¹
chādanāni / chādanā¹
Accusative छादनम्
chādanam
छादने
chādane
छादनानि / छादना¹
chādanāni / chādanā¹
Instrumental छादनेन
chādanena
छादनाभ्याम्
chādanābhyām
छादनैः / छादनेभिः¹
chādanaiḥ / chādanebhiḥ¹
Dative छादनाय
chādanāya
छादनाभ्याम्
chādanābhyām
छादनेभ्यः
chādanebhyaḥ
Ablative छादनात्
chādanāt
छादनाभ्याम्
chādanābhyām
छादनेभ्यः
chādanebhyaḥ
Genitive छादनस्य
chādanasya
छादनयोः
chādanayoḥ
छादनानाम्
chādanānām
Locative छादने
chādane
छादनयोः
chādanayoḥ
छादनेषु
chādaneṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit