जसति

(Redirected from जस्यति)

Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *ȷ́ásHati, from Proto-Indo-Iranian *ǰásHati, from Proto-Indo-European *(s)gʷésh₂-e-ti, from *(s)gʷesh₂-.

Pronunciation

edit

Verb

edit

जसति (jásati) third-singular indicative (class 1, type P, present, root जस्)

  1. to set free, release, liberate

Conjugation

edit
Present: जसति (jásati), जसते (jásate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जसति
jásati
जसतः
jásataḥ
जसन्ति
jásanti
जसते
jásate
जसेते
jásete
जसन्ते
jásante
Second जससि
jásasi
जसथः
jásathaḥ
जसथ
jásatha
जससे
jásase
जसेथे
jásethe
जसध्वे
jásadhve
First जसामि
jásāmi
जसावः
jásāvaḥ
जसामः / जसामसि¹
jásāmaḥ / jásāmasi¹
जसे
jáse
जसावहे
jásāvahe
जसामहे
jásāmahe
Imperative
Third जसतु
jásatu
जसताम्
jásatām
जसन्तु
jásantu
जसताम्
jásatām
जसेताम्
jásetām
जसन्ताम्
jásantām
Second जस
jása
जसतम्
jásatam
जसत
jásata
जसस्व
jásasva
जसेथाम्
jásethām
जसध्वम्
jásadhvam
First जसानि
jásāni
जसाव
jásāva
जसाम
jásāma
जसै
jásai
जसावहै
jásāvahai
जसामहै
jásāmahai
Optative/Potential
Third जसेत्
jáset
जसेताम्
jásetām
जसेयुः
jáseyuḥ
जसेत
jáseta
जसेयाताम्
jáseyātām
जसेरन्
jáseran
Second जसेः
jáseḥ
जसेतम्
jásetam
जसेत
jáseta
जसेथाः
jásethāḥ
जसेयाथाम्
jáseyāthām
जसेध्वम्
jásedhvam
First जसेयम्
jáseyam
जसेव
jáseva
जसेम
jásema
जसेय
jáseya
जसेवहि
jásevahi
जसेमहि
jásemahi
Subjunctive
Third जसाति / जसात्
jásāti / jásāt
जसातः
jásātaḥ
जसान्
jásān
जसाते / जसातै
jásāte / jásātai
जसैते
jásaite
जसन्त / जसान्तै
jásanta / jásāntai
Second जसासि / जसाः
jásāsi / jásāḥ
जसाथः
jásāthaḥ
जसाथ
jásātha
जसासे / जसासै
jásāse / jásāsai
जसैथे
jásaithe
जसाध्वै
jásādhvai
First जसानि
jásāni
जसाव
jásāva
जसाम
jásāma
जसै
jásai
जसावहै
jásāvahai
जसामहै
jásāmahai
Participles
जसत्
jásat
जसमान
jásamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजसत् (ájasat), अजसत (ájasata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजसत्
ájasat
अजसताम्
ájasatām
अजसन्
ájasan
अजसत
ájasata
अजसेताम्
ájasetām
अजसन्त
ájasanta
Second अजसः
ájasaḥ
अजसतम्
ájasatam
अजसत
ájasata
अजसथाः
ájasathāḥ
अजसेथाम्
ájasethām
अजसध्वम्
ájasadhvam
First अजसम्
ájasam
अजसाव
ájasāva
अजसाम
ájasāma
अजसे
ájase
अजसावहि
ájasāvahi
अजसामहि
ájasāmahi

References

edit