जिजीवयिषु

Sanskrit

edit

Pronunciation

edit

Participle

edit

जिजीवयिषु (jijīvayiṣu) (root जीव्)

  1. desiderative participle of जीव् (jīv)

Declension

edit
Masculine u-stem declension of जिजीवयिषु (jijīvayiṣu)
Singular Dual Plural
Nominative जिजीवयिषुः
jijīvayiṣuḥ
जिजीवयिषू
jijīvayiṣū
जिजीवयिषवः
jijīvayiṣavaḥ
Vocative जिजीवयिषो
jijīvayiṣo
जिजीवयिषू
jijīvayiṣū
जिजीवयिषवः
jijīvayiṣavaḥ
Accusative जिजीवयिषुम्
jijīvayiṣum
जिजीवयिषू
jijīvayiṣū
जिजीवयिषून्
jijīvayiṣūn
Instrumental जिजीवयिषुणा / जिजीवयिष्वा¹
jijīvayiṣuṇā / jijīvayiṣvā¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभिः
jijīvayiṣubhiḥ
Dative जिजीवयिषवे / जिजीवयिष्वे¹
jijīvayiṣave / jijīvayiṣve¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभ्यः
jijīvayiṣubhyaḥ
Ablative जिजीवयिषोः / जिजीवयिष्वः¹
jijīvayiṣoḥ / jijīvayiṣvaḥ¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभ्यः
jijīvayiṣubhyaḥ
Genitive जिजीवयिषोः / जिजीवयिष्वः¹
jijīvayiṣoḥ / jijīvayiṣvaḥ¹
जिजीवयिष्वोः
jijīvayiṣvoḥ
जिजीवयिषूणाम्
jijīvayiṣūṇām
Locative जिजीवयिषौ
jijīvayiṣau
जिजीवयिष्वोः
jijīvayiṣvoḥ
जिजीवयिषुषु
jijīvayiṣuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of जिजीवयिषु (jijīvayiṣu)
Singular Dual Plural
Nominative जिजीवयिषुः
jijīvayiṣuḥ
जिजीवयिषू
jijīvayiṣū
जिजीवयिषवः
jijīvayiṣavaḥ
Vocative जिजीवयिषो
jijīvayiṣo
जिजीवयिषू
jijīvayiṣū
जिजीवयिषवः
jijīvayiṣavaḥ
Accusative जिजीवयिषुम्
jijīvayiṣum
जिजीवयिषू
jijīvayiṣū
जिजीवयिषूः
jijīvayiṣūḥ
Instrumental जिजीवयिष्वा
jijīvayiṣvā
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभिः
jijīvayiṣubhiḥ
Dative जिजीवयिषवे / जिजीवयिष्वै¹
jijīvayiṣave / jijīvayiṣvai¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभ्यः
jijīvayiṣubhyaḥ
Ablative जिजीवयिषोः / जिजीवयिष्वाः¹ / जिजीवयिष्वै²
jijīvayiṣoḥ / jijīvayiṣvāḥ¹ / jijīvayiṣvai²
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभ्यः
jijīvayiṣubhyaḥ
Genitive जिजीवयिषोः / जिजीवयिष्वाः¹ / जिजीवयिष्वै²
jijīvayiṣoḥ / jijīvayiṣvāḥ¹ / jijīvayiṣvai²
जिजीवयिष्वोः
jijīvayiṣvoḥ
जिजीवयिषूणाम्
jijīvayiṣūṇām
Locative जिजीवयिषौ / जिजीवयिष्वाम्¹
jijīvayiṣau / jijīvayiṣvām¹
जिजीवयिष्वोः
jijīvayiṣvoḥ
जिजीवयिषुषु
jijīvayiṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जिजीवयिषु (jijīvayiṣu)
Singular Dual Plural
Nominative जिजीवयिषु
jijīvayiṣu
जिजीवयिषुणी
jijīvayiṣuṇī
जिजीवयिषूणि / जिजीवयिषु¹ / जिजीवयिषू¹
jijīvayiṣūṇi / jijīvayiṣu¹ / jijīvayiṣū¹
Vocative जिजीवयिषु / जिजीवयिषो
jijīvayiṣu / jijīvayiṣo
जिजीवयिषुणी
jijīvayiṣuṇī
जिजीवयिषूणि / जिजीवयिषु¹ / जिजीवयिषू¹
jijīvayiṣūṇi / jijīvayiṣu¹ / jijīvayiṣū¹
Accusative जिजीवयिषु
jijīvayiṣu
जिजीवयिषुणी
jijīvayiṣuṇī
जिजीवयिषूणि / जिजीवयिषु¹ / जिजीवयिषू¹
jijīvayiṣūṇi / jijīvayiṣu¹ / jijīvayiṣū¹
Instrumental जिजीवयिषुणा / जिजीवयिष्वा¹
jijīvayiṣuṇā / jijīvayiṣvā¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभिः
jijīvayiṣubhiḥ
Dative जिजीवयिषुणे / जिजीवयिषवे¹ / जिजीवयिष्वे¹
jijīvayiṣuṇe / jijīvayiṣave¹ / jijīvayiṣve¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभ्यः
jijīvayiṣubhyaḥ
Ablative जिजीवयिषुणः / जिजीवयिषोः¹ / जिजीवयिष्वः¹
jijīvayiṣuṇaḥ / jijīvayiṣoḥ¹ / jijīvayiṣvaḥ¹
जिजीवयिषुभ्याम्
jijīvayiṣubhyām
जिजीवयिषुभ्यः
jijīvayiṣubhyaḥ
Genitive जिजीवयिषुणः / जिजीवयिषोः¹ / जिजीवयिष्वः¹
jijīvayiṣuṇaḥ / jijīvayiṣoḥ¹ / jijīvayiṣvaḥ¹
जिजीवयिषुणोः
jijīvayiṣuṇoḥ
जिजीवयिषूणाम्
jijīvayiṣūṇām
Locative जिजीवयिषुणि / जिजीवयिषौ¹
jijīvayiṣuṇi / jijīvayiṣau¹
जिजीवयिषुणोः
jijīvayiṣuṇoḥ
जिजीवयिषुषु
jijīvayiṣuṣu
Notes
  • ¹Vedic

References

edit