जिजीविषति

Sanskrit

edit

Pronunciation

edit

Verb

edit

जिजीविषति (jijīviṣati) third-singular indicative (desiderative, root जीव्)

  1. desiderative third-person singular of जीव् (jīv)

Conjugation

edit
Present: जिजीविषति (jijīviṣati), जिजीविषते (jijīviṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जिजीविषति
jijīviṣati
जिजीविषतः
jijīviṣataḥ
जिजीविषन्ति
jijīviṣanti
जिजीविषते
jijīviṣate
जिजीविषेते
jijīviṣete
जिजीविषन्ते
jijīviṣante
Second जिजीविषसि
jijīviṣasi
जिजीविषथः
jijīviṣathaḥ
जिजीविषथ
jijīviṣatha
जिजीविषसे
jijīviṣase
जिजीविषेथे
jijīviṣethe
जिजीविषध्वे
jijīviṣadhve
First जिजीविषामि
jijīviṣāmi
जिजीविषावः
jijīviṣāvaḥ
जिजीविषामः / जिजीविषामसि¹
jijīviṣāmaḥ / jijīviṣāmasi¹
जिजीविषे
jijīviṣe
जिजीविषावहे
jijīviṣāvahe
जिजीविषामहे
jijīviṣāmahe
Imperative
Third जिजीविषतु
jijīviṣatu
जिजीविषताम्
jijīviṣatām
जिजीविषन्तु
jijīviṣantu
जिजीविषताम्
jijīviṣatām
जिजीविषेताम्
jijīviṣetām
जिजीविषन्ताम्
jijīviṣantām
Second जिजीविष
jijīviṣa
जिजीविषतम्
jijīviṣatam
जिजीविषत
jijīviṣata
जिजीविषस्व
jijīviṣasva
जिजीविषेथाम्
jijīviṣethām
जिजीविषध्वम्
jijīviṣadhvam
First जिजीविषाणि
jijīviṣāṇi
जिजीविषाव
jijīviṣāva
जिजीविषाम
jijīviṣāma
जिजीविषै
jijīviṣai
जिजीविषावहै
jijīviṣāvahai
जिजीविषामहै
jijīviṣāmahai
Optative/Potential
Third जिजीविषेत्
jijīviṣet
जिजीविषेताम्
jijīviṣetām
जिजीविषेयुः
jijīviṣeyuḥ
जिजीविषेत
jijīviṣeta
जिजीविषेयाताम्
jijīviṣeyātām
जिजीविषेरन्
jijīviṣeran
Second जिजीविषेः
jijīviṣeḥ
जिजीविषेतम्
jijīviṣetam
जिजीविषेत
jijīviṣeta
जिजीविषेथाः
jijīviṣethāḥ
जिजीविषेयाथाम्
jijīviṣeyāthām
जिजीविषेध्वम्
jijīviṣedhvam
First जिजीविषेयम्
jijīviṣeyam
जिजीविषेव
jijīviṣeva
जिजीविषेम
jijīviṣema
जिजीविषेय
jijīviṣeya
जिजीविषेवहि
jijīviṣevahi
जिजीविषेमहि
jijīviṣemahi
Subjunctive
Third जिजीविषाति / जिजीविषात्
jijīviṣāti / jijīviṣāt
जिजीविषातः
jijīviṣātaḥ
जिजीविषान्
jijīviṣān
जिजीविषाते / जिजीविषातै
jijīviṣāte / jijīviṣātai
जिजीविषैते
jijīviṣaite
जिजीविषन्त / जिजीविषान्तै
jijīviṣanta / jijīviṣāntai
Second जिजीविषासि / जिजीविषाः
jijīviṣāsi / jijīviṣāḥ
जिजीविषाथः
jijīviṣāthaḥ
जिजीविषाथ
jijīviṣātha
जिजीविषासे / जिजीविषासै
jijīviṣāse / jijīviṣāsai
जिजीविषैथे
jijīviṣaithe
जिजीविषाध्वै
jijīviṣādhvai
First जिजीविषाणि
jijīviṣāṇi
जिजीविषाव
jijīviṣāva
जिजीविषाम
jijīviṣāma
जिजीविषै
jijīviṣai
जिजीविषावहै
jijīviṣāvahai
जिजीविषामहै
jijīviṣāmahai
Participles
जिजीविषत्
jijīviṣat
जिजीविषमाण
jijīviṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजिजीविषत् (ájijīviṣat), अजिजीविषत (ájijīviṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजिजीविषत्
ájijīviṣat
अजिजीविषताम्
ájijīviṣatām
अजिजीविषन्
ájijīviṣan
अजिजीविषत
ájijīviṣata
अजिजीविषेताम्
ájijīviṣetām
अजिजीविषन्त
ájijīviṣanta
Second अजिजीविषः
ájijīviṣaḥ
अजिजीविषतम्
ájijīviṣatam
अजिजीविषत
ájijīviṣata
अजिजीविषथाः
ájijīviṣathāḥ
अजिजीविषेथाम्
ájijīviṣethām
अजिजीविषध्वम्
ájijīviṣadhvam
First अजिजीविषम्
ájijīviṣam
अजिजीविषाव
ájijīviṣāva
अजिजीविषाम
ájijīviṣāma
अजिजीविषे
ájijīviṣe
अजिजीविषावहि
ájijīviṣāvahi
अजिजीविषामहि
ájijīviṣāmahi

References

edit