जीवापित

Sanskrit

edit

Pronunciation

edit

Participle

edit

जीवापित (jīvāpita) past passive participle (root जीव्)

  1. causative past participle of जीव् (jīv); restored to life

Declension

edit
Masculine a-stem declension of जीवापित (jīvāpitá)
Singular Dual Plural
Nominative जीवापितः
jīvāpitáḥ
जीवापितौ / जीवापिता¹
jīvāpitaú / jīvāpitā́¹
जीवापिताः / जीवापितासः¹
jīvāpitā́ḥ / jīvāpitā́saḥ¹
Vocative जीवापित
jī́vāpita
जीवापितौ / जीवापिता¹
jī́vāpitau / jī́vāpitā¹
जीवापिताः / जीवापितासः¹
jī́vāpitāḥ / jī́vāpitāsaḥ¹
Accusative जीवापितम्
jīvāpitám
जीवापितौ / जीवापिता¹
jīvāpitaú / jīvāpitā́¹
जीवापितान्
jīvāpitā́n
Instrumental जीवापितेन
jīvāpiténa
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापितैः / जीवापितेभिः¹
jīvāpitaíḥ / jīvāpitébhiḥ¹
Dative जीवापिताय
jīvāpitā́ya
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापितेभ्यः
jīvāpitébhyaḥ
Ablative जीवापितात्
jīvāpitā́t
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापितेभ्यः
jīvāpitébhyaḥ
Genitive जीवापितस्य
jīvāpitásya
जीवापितयोः
jīvāpitáyoḥ
जीवापितानाम्
jīvāpitā́nām
Locative जीवापिते
jīvāpité
जीवापितयोः
jīvāpitáyoḥ
जीवापितेषु
jīvāpitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जीवापिता (jīvāpitā́)
Singular Dual Plural
Nominative जीवापिता
jīvāpitā́
जीवापिते
jīvāpité
जीवापिताः
jīvāpitā́ḥ
Vocative जीवापिते
jī́vāpite
जीवापिते
jī́vāpite
जीवापिताः
jī́vāpitāḥ
Accusative जीवापिताम्
jīvāpitā́m
जीवापिते
jīvāpité
जीवापिताः
jīvāpitā́ḥ
Instrumental जीवापितया / जीवापिता¹
jīvāpitáyā / jīvāpitā́¹
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापिताभिः
jīvāpitā́bhiḥ
Dative जीवापितायै
jīvāpitā́yai
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापिताभ्यः
jīvāpitā́bhyaḥ
Ablative जीवापितायाः / जीवापितायै²
jīvāpitā́yāḥ / jīvāpitā́yai²
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापिताभ्यः
jīvāpitā́bhyaḥ
Genitive जीवापितायाः / जीवापितायै²
jīvāpitā́yāḥ / jīvāpitā́yai²
जीवापितयोः
jīvāpitáyoḥ
जीवापितानाम्
jīvāpitā́nām
Locative जीवापितायाम्
jīvāpitā́yām
जीवापितयोः
jīvāpitáyoḥ
जीवापितासु
jīvāpitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवापित (jīvāpitá)
Singular Dual Plural
Nominative जीवापितम्
jīvāpitám
जीवापिते
jīvāpité
जीवापितानि / जीवापिता¹
jīvāpitā́ni / jīvāpitā́¹
Vocative जीवापित
jī́vāpita
जीवापिते
jī́vāpite
जीवापितानि / जीवापिता¹
jī́vāpitāni / jī́vāpitā¹
Accusative जीवापितम्
jīvāpitám
जीवापिते
jīvāpité
जीवापितानि / जीवापिता¹
jīvāpitā́ni / jīvāpitā́¹
Instrumental जीवापितेन
jīvāpiténa
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापितैः / जीवापितेभिः¹
jīvāpitaíḥ / jīvāpitébhiḥ¹
Dative जीवापिताय
jīvāpitā́ya
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापितेभ्यः
jīvāpitébhyaḥ
Ablative जीवापितात्
jīvāpitā́t
जीवापिताभ्याम्
jīvāpitā́bhyām
जीवापितेभ्यः
jīvāpitébhyaḥ
Genitive जीवापितस्य
jīvāpitásya
जीवापितयोः
jīvāpitáyoḥ
जीवापितानाम्
jīvāpitā́nām
Locative जीवापिते
jīvāpité
जीवापितयोः
jīvāpitáyoḥ
जीवापितेषु
jīvāpitéṣu
Notes
  • ¹Vedic

References

edit