जीवितव्य

Sanskrit

edit

Pronunciation

edit

Participle

edit

जीवितव्य (jīvitavya) future passive participle (root जीव्)

  1. gerundive of जीव् (jīv)

Declension

edit
Masculine a-stem declension of जीवितव्य (jīvitavyá)
Singular Dual Plural
Nominative जीवितव्यः
jīvitavyáḥ
जीवितव्यौ / जीवितव्या¹
jīvitavyaú / jīvitavyā́¹
जीवितव्याः / जीवितव्यासः¹
jīvitavyā́ḥ / jīvitavyā́saḥ¹
Vocative जीवितव्य
jī́vitavya
जीवितव्यौ / जीवितव्या¹
jī́vitavyau / jī́vitavyā¹
जीवितव्याः / जीवितव्यासः¹
jī́vitavyāḥ / jī́vitavyāsaḥ¹
Accusative जीवितव्यम्
jīvitavyám
जीवितव्यौ / जीवितव्या¹
jīvitavyaú / jīvitavyā́¹
जीवितव्यान्
jīvitavyā́n
Instrumental जीवितव्येन
jīvitavyéna
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्यैः / जीवितव्येभिः¹
jīvitavyaíḥ / jīvitavyébhiḥ¹
Dative जीवितव्याय
jīvitavyā́ya
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्येभ्यः
jīvitavyébhyaḥ
Ablative जीवितव्यात्
jīvitavyā́t
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्येभ्यः
jīvitavyébhyaḥ
Genitive जीवितव्यस्य
jīvitavyásya
जीवितव्ययोः
jīvitavyáyoḥ
जीवितव्यानाम्
jīvitavyā́nām
Locative जीवितव्ये
jīvitavyé
जीवितव्ययोः
jīvitavyáyoḥ
जीवितव्येषु
jīvitavyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जीवितव्या (jīvitavyā́)
Singular Dual Plural
Nominative जीवितव्या
jīvitavyā́
जीवितव्ये
jīvitavyé
जीवितव्याः
jīvitavyā́ḥ
Vocative जीवितव्ये
jī́vitavye
जीवितव्ये
jī́vitavye
जीवितव्याः
jī́vitavyāḥ
Accusative जीवितव्याम्
jīvitavyā́m
जीवितव्ये
jīvitavyé
जीवितव्याः
jīvitavyā́ḥ
Instrumental जीवितव्यया / जीवितव्या¹
jīvitavyáyā / jīvitavyā́¹
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्याभिः
jīvitavyā́bhiḥ
Dative जीवितव्यायै
jīvitavyā́yai
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्याभ्यः
jīvitavyā́bhyaḥ
Ablative जीवितव्यायाः / जीवितव्यायै²
jīvitavyā́yāḥ / jīvitavyā́yai²
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्याभ्यः
jīvitavyā́bhyaḥ
Genitive जीवितव्यायाः / जीवितव्यायै²
jīvitavyā́yāḥ / jīvitavyā́yai²
जीवितव्ययोः
jīvitavyáyoḥ
जीवितव्यानाम्
jīvitavyā́nām
Locative जीवितव्यायाम्
jīvitavyā́yām
जीवितव्ययोः
jīvitavyáyoḥ
जीवितव्यासु
jīvitavyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवितव्य (jīvitavyá)
Singular Dual Plural
Nominative जीवितव्यम्
jīvitavyám
जीवितव्ये
jīvitavyé
जीवितव्यानि / जीवितव्या¹
jīvitavyā́ni / jīvitavyā́¹
Vocative जीवितव्य
jī́vitavya
जीवितव्ये
jī́vitavye
जीवितव्यानि / जीवितव्या¹
jī́vitavyāni / jī́vitavyā¹
Accusative जीवितव्यम्
jīvitavyám
जीवितव्ये
jīvitavyé
जीवितव्यानि / जीवितव्या¹
jīvitavyā́ni / jīvitavyā́¹
Instrumental जीवितव्येन
jīvitavyéna
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्यैः / जीवितव्येभिः¹
jīvitavyaíḥ / jīvitavyébhiḥ¹
Dative जीवितव्याय
jīvitavyā́ya
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्येभ्यः
jīvitavyébhyaḥ
Ablative जीवितव्यात्
jīvitavyā́t
जीवितव्याभ्याम्
jīvitavyā́bhyām
जीवितव्येभ्यः
jīvitavyébhyaḥ
Genitive जीवितव्यस्य
jīvitavyásya
जीवितव्ययोः
jīvitavyáyoḥ
जीवितव्यानाम्
jīvitavyā́nām
Locative जीवितव्ये
jīvitavyé
जीवितव्ययोः
jīvitavyáyoḥ
जीवितव्येषु
jīvitavyéṣu
Notes
  • ¹Vedic

References

edit