जीविता

Sanskrit

edit

Pronunciation

edit

Verb

edit

जीविता (jīvitā) third-singular indicative (periphrastic future, root जीव्)

  1. periphrastic future third-person singular of जीव् (jīv)

Conjugation

edit
Periphrastic Future: जीविता (jīvitā́), जीविता (jīvitā́)
Active Middle
Singular Dual Plural Singular Dual Plural
Indicative
Third जीविता
jīvitā́
जीवितारौ / जीवितारा¹
jīvitā́rau / jīvitā́rā¹
जीवितारः
jīvitā́raḥ
जीविता
jīvitā́
जीवितारौ
jīvitā́rau
जीवितारः
jīvitā́raḥ
Second जीवितासि
jīvitā́si
जीवितास्थः
jīvitā́sthaḥ
जीवितास्थ
jīvitā́stha
जीवितासे
jīvitā́se
जीवितासाथे
jīvitā́sāthe
जीविताध्वे
jīvitā́dhve
First जीवितास्मि
jīvitā́smi
जीवितास्वः
jīvitā́svaḥ
जीवितास्मः / जीवितास्मसि¹
jīvitā́smaḥ / jīvitā́smasi¹
जीविताहे
jīvitā́he
जीवितास्वहे
jīvitā́svahe
जीवितास्महे
jīvitā́smahe
Notes
  • The middle forms of the periphrastic future rarely occur.
  • ¹Vedic