जीविष्यति

Sanskrit

edit

Pronunciation

edit

Verb

edit

जीविष्यति (jīviṣyati) third-singular indicative (future, root जीव्)

  1. future third-person singular of जीव् (jīv)

Conjugation

edit
Future: जीविष्यति (jīviṣyáti), जीविष्यते (jīviṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जीविष्यति
jīviṣyáti
जीविष्यतः
jīviṣyátaḥ
जीविष्यन्ति
jīviṣyánti
जीविष्यते
jīviṣyáte
जीविष्येते
jīviṣyéte
जीविष्यन्ते
jīviṣyánte
Second जीविष्यसि
jīviṣyási
जीविष्यथः
jīviṣyáthaḥ
जीविष्यथ
jīviṣyátha
जीविष्यसे
jīviṣyáse
जीविष्येथे
jīviṣyéthe
जीविष्यध्वे
jīviṣyádhve
First जीविष्यामि
jīviṣyā́mi
जीविष्यावः
jīviṣyā́vaḥ
जीविष्यामः / जीविष्यामसि¹
jīviṣyā́maḥ / jīviṣyā́masi¹
जीविष्ये
jīviṣyé
जीविष्यावहे
jīviṣyā́vahe
जीविष्यामहे
jīviṣyā́mahe
Participles
जीविष्यत्
jīviṣyát
जीविष्यमाण
jīviṣyámāṇa
Notes
  • ¹Vedic
Conditional: अजीविष्यत् (ájīviṣyat), अजीविष्यत (ájīviṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीविष्यत्
ájīviṣyat
अजीविष्यताम्
ájīviṣyatām
अजीविष्यन्
ájīviṣyan
अजीविष्यत
ájīviṣyata
अजीविष्येताम्
ájīviṣyetām
अजीविष्यन्त
ájīviṣyanta
Second अजीविष्यः
ájīviṣyaḥ
अजीविष्यतम्
ájīviṣyatam
अजीविष्यत
ájīviṣyata
अजीविष्यथाः
ájīviṣyathāḥ
अजीविष्येथाम्
ájīviṣyethām
अजीविष्यध्वम्
ájīviṣyadhvam
First अजीविष्यम्
ájīviṣyam
अजीविष्याव
ájīviṣyāva
अजीविष्याम
ájīviṣyāma
अजीविष्ये
ájīviṣye
अजीविष्यावहि
ájīviṣyāvahi
अजीविष्यामहि
ájīviṣyāmahi