जीव्यात्

Sanskrit

edit

Pronunciation

edit

Verb

edit

जीव्यात् (jīvyāt) third-singular indicative (benedictive, root जीव्)

  1. benefactive third-person singular of जीव् (jīv)

Conjugation

edit
Benedictive/Precative: जीव्यात् (jīvyā́t) or जीव्याः (jīvyā́ḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third जीव्यात् / जीव्याः¹
jīvyā́t / jīvyā́ḥ¹
जीव्यास्ताम्
jīvyā́stām
जीव्यासुः
jīvyā́suḥ
- - -
Second जीव्याः
jīvyā́ḥ
जीव्यास्तम्
jīvyā́stam
जीव्यास्त
jīvyā́sta
- - -
First जीव्यासम्
jīvyā́sam
जीव्यास्व
jīvyā́sva
जीव्यास्म
jīvyā́sma
- - -
Notes
  • ¹Vedic