जुज्यूषति

Sanskrit

edit

Pronunciation

edit

Verb

edit

जुज्यूषति (jujyūṣati) third-singular indicative (desiderative, root जीव्)

  1. desiderative third-person singular of जीव् (jīv)

Conjugation

edit
Present: जुज्यूषति (jujyūṣati), जुज्यूषते (jujyūṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जुज्यूषति
jujyūṣati
जुज्यूषतः
jujyūṣataḥ
जुज्यूषन्ति
jujyūṣanti
जुज्यूषते
jujyūṣate
जुज्यूषेते
jujyūṣete
जुज्यूषन्ते
jujyūṣante
Second जुज्यूषसि
jujyūṣasi
जुज्यूषथः
jujyūṣathaḥ
जुज्यूषथ
jujyūṣatha
जुज्यूषसे
jujyūṣase
जुज्यूषेथे
jujyūṣethe
जुज्यूषध्वे
jujyūṣadhve
First जुज्यूषामि
jujyūṣāmi
जुज्यूषावः
jujyūṣāvaḥ
जुज्यूषामः / जुज्यूषामसि¹
jujyūṣāmaḥ / jujyūṣāmasi¹
जुज्यूषे
jujyūṣe
जुज्यूषावहे
jujyūṣāvahe
जुज्यूषामहे
jujyūṣāmahe
Imperative
Third जुज्यूषतु
jujyūṣatu
जुज्यूषताम्
jujyūṣatām
जुज्यूषन्तु
jujyūṣantu
जुज्यूषताम्
jujyūṣatām
जुज्यूषेताम्
jujyūṣetām
जुज्यूषन्ताम्
jujyūṣantām
Second जुज्यूष
jujyūṣa
जुज्यूषतम्
jujyūṣatam
जुज्यूषत
jujyūṣata
जुज्यूषस्व
jujyūṣasva
जुज्यूषेथाम्
jujyūṣethām
जुज्यूषध्वम्
jujyūṣadhvam
First जुज्यूषाणि
jujyūṣāṇi
जुज्यूषाव
jujyūṣāva
जुज्यूषाम
jujyūṣāma
जुज्यूषै
jujyūṣai
जुज्यूषावहै
jujyūṣāvahai
जुज्यूषामहै
jujyūṣāmahai
Optative/Potential
Third जुज्यूषेत्
jujyūṣet
जुज्यूषेताम्
jujyūṣetām
जुज्यूषेयुः
jujyūṣeyuḥ
जुज्यूषेत
jujyūṣeta
जुज्यूषेयाताम्
jujyūṣeyātām
जुज्यूषेरन्
jujyūṣeran
Second जुज्यूषेः
jujyūṣeḥ
जुज्यूषेतम्
jujyūṣetam
जुज्यूषेत
jujyūṣeta
जुज्यूषेथाः
jujyūṣethāḥ
जुज्यूषेयाथाम्
jujyūṣeyāthām
जुज्यूषेध्वम्
jujyūṣedhvam
First जुज्यूषेयम्
jujyūṣeyam
जुज्यूषेव
jujyūṣeva
जुज्यूषेम
jujyūṣema
जुज्यूषेय
jujyūṣeya
जुज्यूषेवहि
jujyūṣevahi
जुज्यूषेमहि
jujyūṣemahi
Subjunctive
Third जुज्यूषाति / जुज्यूषात्
jujyūṣāti / jujyūṣāt
जुज्यूषातः
jujyūṣātaḥ
जुज्यूषान्
jujyūṣān
जुज्यूषाते / जुज्यूषातै
jujyūṣāte / jujyūṣātai
जुज्यूषैते
jujyūṣaite
जुज्यूषन्त / जुज्यूषान्तै
jujyūṣanta / jujyūṣāntai
Second जुज्यूषासि / जुज्यूषाः
jujyūṣāsi / jujyūṣāḥ
जुज्यूषाथः
jujyūṣāthaḥ
जुज्यूषाथ
jujyūṣātha
जुज्यूषासे / जुज्यूषासै
jujyūṣāse / jujyūṣāsai
जुज्यूषैथे
jujyūṣaithe
जुज्यूषाध्वै
jujyūṣādhvai
First जुज्यूषाणि
jujyūṣāṇi
जुज्यूषाव
jujyūṣāva
जुज्यूषाम
jujyūṣāma
जुज्यूषै
jujyūṣai
जुज्यूषावहै
jujyūṣāvahai
जुज्यूषामहै
jujyūṣāmahai
Participles
जुज्यूषत्
jujyūṣat
जुज्यूषमाण
jujyūṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजुज्यूषत् (ájujyūṣat), अजुज्यूषत (ájujyūṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजुज्यूषत्
ájujyūṣat
अजुज्यूषताम्
ájujyūṣatām
अजुज्यूषन्
ájujyūṣan
अजुज्यूषत
ájujyūṣata
अजुज्यूषेताम्
ájujyūṣetām
अजुज्यूषन्त
ájujyūṣanta
Second अजुज्यूषः
ájujyūṣaḥ
अजुज्यूषतम्
ájujyūṣatam
अजुज्यूषत
ájujyūṣata
अजुज्यूषथाः
ájujyūṣathāḥ
अजुज्यूषेथाम्
ájujyūṣethām
अजुज्यूषध्वम्
ájujyūṣadhvam
First अजुज्यूषम्
ájujyūṣam
अजुज्यूषाव
ájujyūṣāva
अजुज्यूषाम
ájujyūṣāma
अजुज्यूषे
ájujyūṣe
अजुज्यूषावहि
ájujyūṣāvahi
अजुज्यूषामहि
ájujyūṣāmahi

References

edit