जेष्यति

Sanskrit

edit

Pronunciation

edit

Verb

edit

जेष्यति (jeṣyati) third-singular indicative (future, root जि)

  1. future of जि (ji)

Conjugation

edit
Future: जेष्यति (jeṣyati), जेष्यते (jeṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जेष्यति
jeṣyati
जेष्यतः
jeṣyataḥ
जेष्यन्ति
jeṣyanti
जेष्यते
jeṣyate
जेष्येते
jeṣyete
जेष्यन्ते
jeṣyante
Second जेष्यसि
jeṣyasi
जेष्यथः
jeṣyathaḥ
जेष्यथ
jeṣyatha
जेष्यसे
jeṣyase
जेष्येथे
jeṣyethe
जेष्यध्वे
jeṣyadhve
First जेष्यामि
jeṣyāmi
जेष्यावः
jeṣyāvaḥ
जेष्यामः / जेष्यामसि¹
jeṣyāmaḥ / jeṣyāmasi¹
जेष्ये
jeṣye
जेष्यावहे
jeṣyāvahe
जेष्यामहे
jeṣyāmahe
Participles
जेष्यत्
jeṣyat
जेष्यमाण
jeṣyamāṇa
Notes
  • ¹Vedic
Conditional: अजेष्यत् (ajeṣyat), अजेष्यत (ajeṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजेष्यत्
ajeṣyat
अजेष्यताम्
ajeṣyatām
अजेष्यन्
ajeṣyan
अजेष्यत
ajeṣyata
अजेष्येताम्
ajeṣyetām
अजेष्यन्त
ajeṣyanta
Second अजेष्यः
ajeṣyaḥ
अजेष्यतम्
ajeṣyatam
अजेष्यत
ajeṣyata
अजेष्यथाः
ajeṣyathāḥ
अजेष्येथाम्
ajeṣyethām
अजेष्यध्वम्
ajeṣyadhvam
First अजेष्यम्
ajeṣyam
अजेष्याव
ajeṣyāva
अजेष्याम
ajeṣyāma
अजेष्ये
ajeṣye
अजेष्यावहि
ajeṣyāvahi
अजेष्यामहि
ajeṣyāmahi