ज्यौतिषिक

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of ज्योतिषिक (jyotiṣika).

Pronunciation edit

Noun edit

ज्यौतिषिक (jyautiṣika) stemm

  1. astrologer

Declension edit

Masculine a-stem declension of ज्यौतिषिक (jyautiṣika)
Singular Dual Plural
Nominative ज्यौतिषिकः
jyautiṣikaḥ
ज्यौतिषिकौ / ज्यौतिषिका¹
jyautiṣikau / jyautiṣikā¹
ज्यौतिषिकाः / ज्यौतिषिकासः¹
jyautiṣikāḥ / jyautiṣikāsaḥ¹
Vocative ज्यौतिषिक
jyautiṣika
ज्यौतिषिकौ / ज्यौतिषिका¹
jyautiṣikau / jyautiṣikā¹
ज्यौतिषिकाः / ज्यौतिषिकासः¹
jyautiṣikāḥ / jyautiṣikāsaḥ¹
Accusative ज्यौतिषिकम्
jyautiṣikam
ज्यौतिषिकौ / ज्यौतिषिका¹
jyautiṣikau / jyautiṣikā¹
ज्यौतिषिकान्
jyautiṣikān
Instrumental ज्यौतिषिकेण
jyautiṣikeṇa
ज्यौतिषिकाभ्याम्
jyautiṣikābhyām
ज्यौतिषिकैः / ज्यौतिषिकेभिः¹
jyautiṣikaiḥ / jyautiṣikebhiḥ¹
Dative ज्यौतिषिकाय
jyautiṣikāya
ज्यौतिषिकाभ्याम्
jyautiṣikābhyām
ज्यौतिषिकेभ्यः
jyautiṣikebhyaḥ
Ablative ज्यौतिषिकात्
jyautiṣikāt
ज्यौतिषिकाभ्याम्
jyautiṣikābhyām
ज्यौतिषिकेभ्यः
jyautiṣikebhyaḥ
Genitive ज्यौतिषिकस्य
jyautiṣikasya
ज्यौतिषिकयोः
jyautiṣikayoḥ
ज्यौतिषिकाणाम्
jyautiṣikāṇām
Locative ज्यौतिषिके
jyautiṣike
ज्यौतिषिकयोः
jyautiṣikayoḥ
ज्यौतिषिकेषु
jyautiṣikeṣu
Notes
  • ¹Vedic

Descendants edit