Sanskrit edit

Alternative scripts edit

Etymology edit

Probably related to टगर (ṭagara, squint-eyed); see there for more.

Pronunciation edit

Adjective edit

टेरक (ṭeraka) stem

  1. squinting

Declension edit

Masculine a-stem declension of टेरक
Nom. sg. टेरकः (ṭerakaḥ)
Gen. sg. टेरकस्य (ṭerakasya)
Singular Dual Plural
Nominative टेरकः (ṭerakaḥ) टेरकौ (ṭerakau) टेरकाः (ṭerakāḥ)
Vocative टेरक (ṭeraka) टेरकौ (ṭerakau) टेरकाः (ṭerakāḥ)
Accusative टेरकम् (ṭerakam) टेरकौ (ṭerakau) टेरकान् (ṭerakān)
Instrumental टेरकेन (ṭerakena) टेरकाभ्याम् (ṭerakābhyām) टेरकैः (ṭerakaiḥ)
Dative टेरकाय (ṭerakāya) टेरकाभ्याम् (ṭerakābhyām) टेरकेभ्यः (ṭerakebhyaḥ)
Ablative टेरकात् (ṭerakāt) टेरकाभ्याम् (ṭerakābhyām) टेरकेभ्यः (ṭerakebhyaḥ)
Genitive टेरकस्य (ṭerakasya) टेरकयोः (ṭerakayoḥ) टेरकानाम् (ṭerakānām)
Locative टेरके (ṭerake) टेरकयोः (ṭerakayoḥ) टेरकेषु (ṭerakeṣu)
Feminine ā-stem declension of टेरक
Nom. sg. टेरका (ṭerakā)
Gen. sg. टेरकायाः (ṭerakāyāḥ)
Singular Dual Plural
Nominative टेरका (ṭerakā) टेरके (ṭerake) टेरकाः (ṭerakāḥ)
Vocative टेरके (ṭerake) टेरके (ṭerake) टेरकाः (ṭerakāḥ)
Accusative टेरकाम् (ṭerakām) टेरके (ṭerake) टेरकाः (ṭerakāḥ)
Instrumental टेरकया (ṭerakayā) टेरकाभ्याम् (ṭerakābhyām) टेरकाभिः (ṭerakābhiḥ)
Dative टेरकायै (ṭerakāyai) टेरकाभ्याम् (ṭerakābhyām) टेरकाभ्यः (ṭerakābhyaḥ)
Ablative टेरकायाः (ṭerakāyāḥ) टेरकाभ्याम् (ṭerakābhyām) टेरकाभ्यः (ṭerakābhyaḥ)
Genitive टेरकायाः (ṭerakāyāḥ) टेरकयोः (ṭerakayoḥ) टेरकानाम् (ṭerakānām)
Locative टेरकायाम् (ṭerakāyām) टेरकयोः (ṭerakayoḥ) टेरकासु (ṭerakāsu)
Neuter a-stem declension of टेरक
Nom. sg. टेरकम् (ṭerakam)
Gen. sg. टेरकस्य (ṭerakasya)
Singular Dual Plural
Nominative टेरकम् (ṭerakam) टेरके (ṭerake) टेरकानि (ṭerakāni)
Vocative टेरक (ṭeraka) टेरके (ṭerake) टेरकानि (ṭerakāni)
Accusative टेरकम् (ṭerakam) टेरके (ṭerake) टेरकानि (ṭerakāni)
Instrumental टेरकेन (ṭerakena) टेरकाभ्याम् (ṭerakābhyām) टेरकैः (ṭerakaiḥ)
Dative टेरकाय (ṭerakāya) टेरकाभ्याम् (ṭerakābhyām) टेरकेभ्यः (ṭerakebhyaḥ)
Ablative टेरकात् (ṭerakāt) टेरकाभ्याम् (ṭerakābhyām) टेरकेभ्यः (ṭerakebhyaḥ)
Genitive टेरकस्य (ṭerakasya) टेरकयोः (ṭerakayoḥ) टेरकानाम् (ṭerakānām)
Locative टेरके (ṭerake) टेरकयोः (ṭerakayoḥ) टेरकेषु (ṭerakeṣu)

References edit

  • Monier Williams (1899) “टेरक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 430/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 225