Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *ḍiHyáti, from Proto-Indo-Iranian *diHyáti (to fly upwards or away), from Proto-Indo-European *dih₁yéti.

Pronunciation

edit

Verb

edit

डयति (ḍayati) third-singular present indicative (root डी, class 1, type A, present)

  1. to fly

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: डयितुम् (ḍáyitum)
Undeclinable
Infinitive डयितुम्
ḍáyitum
Gerund डित्वा
ḍitvā́
Participles
Masculine/Neuter Gerundive डयितव्य / डनीय
ḍayitavyá / ḍanī́ya
Feminine Gerundive डयितव्या / डनीया
ḍayitavyā́ / ḍanī́yā
Masculine/Neuter Past Passive Participle डित
ḍitá
Feminine Past Passive Participle डिता
ḍitā́
Masculine/Neuter Past Active Participle डितवत्
ḍitávat
Feminine Past Active Participle डितवती
ḍitávatī
Present: डयति (ḍáyati), डयते (ḍáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third डयति
ḍáyati
डयतः
ḍáyataḥ
डयन्ति
ḍáyanti
डयते
ḍáyate
डयेते
ḍáyete
डयन्ते
ḍáyante
Second डयसि
ḍáyasi
डयथः
ḍáyathaḥ
डयथ
ḍáyatha
डयसे
ḍáyase
डयेथे
ḍáyethe
डयध्वे
ḍáyadhve
First डयामि
ḍáyāmi
डयावः
ḍáyāvaḥ
डयामः
ḍáyāmaḥ
डये
ḍáye
डयावहे
ḍáyāvahe
डयामहे
ḍáyāmahe
Imperative
Third डयतु
ḍáyatu
डयताम्
ḍáyatām
डयन्तु
ḍáyantu
डयताम्
ḍáyatām
डयेताम्
ḍáyetām
डयन्ताम्
ḍáyantām
Second डय
ḍáya
डयतम्
ḍáyatam
डयत
ḍáyata
डयस्व
ḍáyasva
डयेथाम्
ḍáyethām
डयध्वम्
ḍáyadhvam
First डयानि
ḍáyāni
डयाव
ḍáyāva
डयाम
ḍáyāma
डयै
ḍáyai
डयावहै
ḍáyāvahai
डयामहै
ḍáyāmahai
Optative/Potential
Third डयेत्
ḍáyet
डयेताम्
ḍáyetām
डयेयुः
ḍáyeyuḥ
डयेत
ḍáyeta
डयेयाताम्
ḍáyeyātām
डयेरन्
ḍáyeran
Second डयेः
ḍáyeḥ
डयेतम्
ḍáyetam
डयेत
ḍáyeta
डयेथाः
ḍáyethāḥ
डयेयाथाम्
ḍáyeyāthām
डयेध्वम्
ḍáyedhvam
First डयेयम्
ḍáyeyam
डयेव
ḍáyeva
डयेम
ḍáyema
डयेय
ḍáyeya
डयेवहि
ḍáyevahi
डयेमहि
ḍáyemahi
Participles
डयत्
ḍáyat
डयमान
ḍáyamāna
Imperfect: अडयत् (áḍayat), अडयत (áḍayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अडयत्
áḍayat
अडयताम्
áḍayatām
अडयन्
áḍayan
अडयत
áḍayata
अडयेताम्
áḍayetām
अडयन्त
áḍayanta
Second अडयः
áḍayaḥ
अडयतम्
áḍayatam
अडयत
áḍayata
अडयथाः
áḍayathāḥ
अडयेथाम्
áḍayethām
अडयध्वम्
áḍayadhvam
First अडयम्
áḍayam
अडयाव
áḍayāva
अडयाम
áḍayāma
अडये
áḍaye
अडयावहि
áḍayāvahi
अडयामहि
áḍayāmahi
Future: डयिष्यति (ḍayiṣyáti), डयिष्यते (ḍayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third डयिष्यति
ḍayiṣyáti
डयिष्यतः
ḍayiṣyátaḥ
डयिष्यन्ति
ḍayiṣyánti
डयिष्यते
ḍayiṣyáte
डयिष्येते
ḍayiṣyéte
डयिष्यन्ते
ḍayiṣyánte
Second डयिष्यसि
ḍayiṣyási
डयिष्यथः
ḍayiṣyáthaḥ
डयिष्यथ
ḍayiṣyátha
डयिष्यसे
ḍayiṣyáse
डयिष्येथे
ḍayiṣyéthe
डयिष्यध्वे
ḍayiṣyádhve
First डयिष्यामि
ḍayiṣyā́mi
डयिष्यावः
ḍayiṣyā́vaḥ
डयिष्यामः
ḍayiṣyā́maḥ
डयिष्ये
ḍayiṣyé
डयिष्यावहे
ḍayiṣyā́vahe
डयिष्यामहे
ḍayiṣyā́mahe
Participles
डयिष्यत्
ḍayiṣyát
डयिष्यमाण
ḍayiṣyámāṇa
Conditional: अडयिष्यत् (áḍayiṣyat), अडयिष्यत (áḍayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अडयिष्यत्
áḍayiṣyat
अडयिष्यताम्
áḍayiṣyatām
अडयिष्यन्
áḍayiṣyan
अडयिष्यत
áḍayiṣyata
अडयिष्येताम्
áḍayiṣyetām
अडयिष्यन्त
áḍayiṣyanta
Second अडयिष्यः
áḍayiṣyaḥ
अडयिष्यतम्
áḍayiṣyatam
अडयिष्यत
áḍayiṣyata
अडयिष्यथाः
áḍayiṣyathāḥ
अडयिष्येथाम्
áḍayiṣyethām
अडयिष्यध्वम्
áḍayiṣyadhvam
First अडयिष्यम्
áḍayiṣyam
अडयिष्याव
áḍayiṣyāva
अडयिष्याम
áḍayiṣyāma
अडयिष्ये
áḍayiṣye
अडयिष्यावहि
áḍayiṣyāvahi
अडयिष्यामहि
áḍayiṣyāmahi
Benedictive/Precative: ड्यात् (ḍyā́t), डयिषीष्ट (ḍayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third ड्यात्
ḍyā́t
ड्यास्ताम्
ḍyā́stām
ड्यासुः
ḍyā́suḥ
डयिषीष्ट
ḍayiṣīṣṭá
डयिषीयास्ताम्¹
ḍayiṣīyā́stām¹
डयिषीरन्
ḍayiṣīrán
Second ड्याः
ḍyā́ḥ
ड्यास्तम्
ḍyā́stam
ड्यास्त
ḍyā́sta
डयिषीष्ठाः
ḍayiṣīṣṭhā́ḥ
डयिषीयास्थाम्¹
ḍayiṣīyā́sthām¹
डयिषीढ्वम्
ḍayiṣīḍhvám
First ड्यासम्
ḍyā́sam
ड्यास्व
ḍyā́sva
ड्यास्म
ḍyā́sma
डयिषीय
ḍayiṣīyá
डयिषीवहि
ḍayiṣīváhi
डयिषीमहि
ḍayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: डयाञ्चकार (ḍayāñcakā́ra) or डयाम्बभूव (ḍayāmbabhū́va) or डयामास (ḍayāmā́sa), डयाञ्चक्रे (ḍayāñcakré) or डयाम्बभूव (ḍayāmbabhū́va) or डयामास (ḍayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third डयाञ्चकार / डयाम्बभूव / डयामास
ḍayāñcakā́ra / ḍayāmbabhū́va / ḍayāmā́sa
डयाञ्चक्रतुः / डयाम्बभूवतुः / डयामासतुः
ḍayāñcakrátuḥ / ḍayāmbabhūvátuḥ / ḍayāmāsátuḥ
डयाञ्चक्रुः / डयाम्बभूवुः / डयामासुः
ḍayāñcakrúḥ / ḍayāmbabhūvúḥ / ḍayāmāsúḥ
डयाञ्चक्रे / डयाम्बभूव / डयामास
ḍayāñcakré / ḍayāmbabhū́va / ḍayāmā́sa
डयाञ्चक्राते / डयाम्बभूवतुः / डयामासतुः
ḍayāñcakrā́te / ḍayāmbabhūvátuḥ / ḍayāmāsátuḥ
डयाञ्चक्रिरे / डयाम्बभूवुः / डयामासुः
ḍayāñcakriré / ḍayāmbabhūvúḥ / ḍayāmāsúḥ
Second डयाञ्चकर्थ / डयाम्बभूविथ / डयामासिथ
ḍayāñcakártha / ḍayāmbabhū́vitha / ḍayāmā́sitha
डयाञ्चक्रथुः / डयाम्बभूवथुः / डयामासथुः
ḍayāñcakráthuḥ / ḍayāmbabhūváthuḥ / ḍayāmāsáthuḥ
डयाञ्चक्र / डयाम्बभूव / डयामास
ḍayāñcakrá / ḍayāmbabhūvá / ḍayāmāsá
डयाञ्चकृषे / डयाम्बभूविथ / डयामासिथ
ḍayāñcakṛṣé / ḍayāmbabhū́vitha / ḍayāmā́sitha
डयाञ्चक्राथे / डयाम्बभूवथुः / डयामासथुः
ḍayāñcakrā́the / ḍayāmbabhūváthuḥ / ḍayāmāsáthuḥ
डयाञ्चकृध्वे / डयाम्बभूव / डयामास
ḍayāñcakṛdhvé / ḍayāmbabhūvá / ḍayāmāsá
First डयाञ्चकर / डयाम्बभूव / डयामास
ḍayāñcakára / ḍayāmbabhū́va / ḍayāmā́sa
डयाञ्चकृव / डयाम्बभूविव / डयामासिव
ḍayāñcakṛvá / ḍayāmbabhūvivá / ḍayāmāsivá
डयाञ्चकृम / डयाम्बभूविम / डयामासिम
ḍayāñcakṛmá / ḍayāmbabhūvimá / ḍayāmāsimá
डयाञ्चक्रे / डयाम्बभूव / डयामास
ḍayāñcakré / ḍayāmbabhū́va / ḍayāmā́sa
डयाञ्चकृवहे / डयाम्बभूविव / डयामासिव
ḍayāñcakṛváhe / ḍayāmbabhūvivá / ḍayāmāsivá
डयाञ्चकृमहे / डयाम्बभूविम / डयामासिम
ḍayāñcakṛmáhe / ḍayāmbabhūvimá / ḍayāmāsimá
Participles
डयाञ्चकृवांस् / डयाम्बभूवांस् / डयामासिवांस्
ḍayāñcakṛvā́ṃs / ḍayāmbabhūvā́ṃs / ḍayāmāsivā́ṃs
डयाञ्चक्रान / डयाम्बभूवांस् / डयामासिवांस्
ḍayāñcakrāná / ḍayāmbabhūvā́ṃs / ḍayāmāsivā́ṃs

Descendants

edit

See उड्डयते (uḍḍayate).

References

edit