णारायण

Prakrit

edit

Proper noun

edit

णारायण (ṇārāyaṇam

  1. Devanagari script form of 𑀡𑀸𑀭𑀸𑀬𑀡 (Vishnu)

Declension

edit
Maharastri declension of णारायण (masculine)
singular plural
Nominative णारायणो (ṇārāyaṇo) णारायणा (ṇārāyaṇā)
Accusative णारायणं (ṇārāyaṇaṃ) णारायणे (ṇārāyaṇe) or णारायणा (ṇārāyaṇā)
Instrumental णारायणेण (ṇārāyaṇeṇa) or णारायणेणं (ṇārāyaṇeṇaṃ) णारायणेहि (ṇārāyaṇehi) or णारायणेहिं (ṇārāyaṇehiṃ)
Dative णारायणाअ (ṇārāyaṇāa)
Ablative णारायणाओ (ṇārāyaṇāo) or णारायणाउ (ṇārāyaṇāu) or णारायणा (ṇārāyaṇā) or णारायणाहि (ṇārāyaṇāhi) or णारायणाहिंतो (ṇārāyaṇāhiṃto)
Genitive णारायणस्स (ṇārāyaṇassa) णारायणाण (ṇārāyaṇāṇa) or णारायणाणं (ṇārāyaṇāṇaṃ)
Locative णारायणम्मि (ṇārāyaṇammi) or णारायणे (ṇārāyaṇe) णारायणेसु (ṇārāyaṇesu) or णारायणेसुं (ṇārāyaṇesuṃ)
Vocative णारायण (ṇārāyaṇa) or णारायणा (ṇārāyaṇā) णारायणा (ṇārāyaṇā)