Sanskrit

edit

Pronunciation

edit

Verb

edit

तप्ता (taptā́) third-singular present indicative (root तप्, periphrastic future)

  1. periphrastic future of तप् (tap)

Conjugation

edit
Periphrastic Future: तप्ता (taptā́), तप्ता (taptā́)
Active Middle
Singular Dual Plural Singular Dual Plural
Indicative
Third तप्ता
taptā́
तप्तारौ / तप्तारा¹
taptā́rau / taptā́rā¹
तप्तारः
taptā́raḥ
तप्ता
taptā́
तप्तारौ
taptā́rau
तप्तारः
taptā́raḥ
Second तप्तासि
taptā́si
तप्तास्थः
taptā́sthaḥ
तप्तास्थ
taptā́stha
तप्तासे
taptā́se
तप्तासाथे
taptā́sāthe
तप्ताध्वे
taptā́dhve
First तप्तास्मि
taptā́smi
तप्तास्वः
taptā́svaḥ
तप्तास्मः
taptā́smaḥ
तप्ताहे
taptā́he
तप्तास्वहे
taptā́svahe
तप्तास्महे
taptā́smahe
Notes
  • ¹Vedic
  • The middle forms of the periphrastic future rarely occur.