Sanskrit

edit

Alternative forms

edit

Adjective

edit

तर्पण (tarpaṇa)

  1. satisfying (Suśr.)

Declension

edit
Masculine a-stem declension of तर्पण
Nom. sg. तर्पणः (tarpaṇaḥ)
Gen. sg. तर्पणस्य (tarpaṇasya)
Singular Dual Plural
Nominative तर्पणः (tarpaṇaḥ) तर्पणौ (tarpaṇau) तर्पणाः (tarpaṇāḥ)
Vocative तर्पण (tarpaṇa) तर्पणौ (tarpaṇau) तर्पणाः (tarpaṇāḥ)
Accusative तर्पणम् (tarpaṇam) तर्पणौ (tarpaṇau) तर्पणान् (tarpaṇān)
Instrumental तर्पणेन (tarpaṇena) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणैः (tarpaṇaiḥ)
Dative तर्पणाय (tarpaṇāya) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणेभ्यः (tarpaṇebhyaḥ)
Ablative तर्पणात् (tarpaṇāt) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणेभ्यः (tarpaṇebhyaḥ)
Genitive तर्पणस्य (tarpaṇasya) तर्पणयोः (tarpaṇayoḥ) तर्पणानाम् (tarpaṇānām)
Locative तर्पणे (tarpaṇe) तर्पणयोः (tarpaṇayoḥ) तर्पणेषु (tarpaṇeṣu)
Feminine ī-stem declension of तर्पण
Nom. sg. तर्पणी (tarpaṇī)
Gen. sg. तर्पण्याः (tarpaṇyāḥ)
Singular Dual Plural
Nominative तर्पणी (tarpaṇī) तर्पण्यौ (tarpaṇyau) तर्पण्यः (tarpaṇyaḥ)
Vocative तर्पणि (tarpaṇi) तर्पण्यौ (tarpaṇyau) तर्पण्यः (tarpaṇyaḥ)
Accusative तर्पणीम् (tarpaṇīm) तर्पण्यौ (tarpaṇyau) तर्पणीः (tarpaṇīḥ)
Instrumental तर्पण्या (tarpaṇyā) तर्पणीभ्याम् (tarpaṇībhyām) तर्पणीभिः (tarpaṇībhiḥ)
Dative तर्पण्यै (tarpaṇyai) तर्पणीभ्याम् (tarpaṇībhyām) तर्पणीभ्यः (tarpaṇībhyaḥ)
Ablative तर्पण्याः (tarpaṇyāḥ) तर्पणीभ्याम् (tarpaṇībhyām) तर्पणीभ्यः (tarpaṇībhyaḥ)
Genitive तर्पण्याः (tarpaṇyāḥ) तर्पण्योः (tarpaṇyoḥ) तर्पणीनाम् (tarpaṇīnām)
Locative तर्पण्याम् (tarpaṇyām) तर्पण्योः (tarpaṇyoḥ) तर्पणीषु (tarpaṇīṣu)
Neuter a-stem declension of तर्पण
Nom. sg. तर्पणम् (tarpaṇam)
Gen. sg. तर्पणस्य (tarpaṇasya)
Singular Dual Plural
Nominative तर्पणम् (tarpaṇam) तर्पणे (tarpaṇe) तर्पणानि (tarpaṇāni)
Vocative तर्पण (tarpaṇa) तर्पणे (tarpaṇe) तर्पणानि (tarpaṇāni)
Accusative तर्पणम् (tarpaṇam) तर्पणे (tarpaṇe) तर्पणानि (tarpaṇāni)
Instrumental तर्पणेन (tarpaṇena) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणैः (tarpaṇaiḥ)
Dative तर्पणाय (tarpaṇāya) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणेभ्यः (tarpaṇebhyaḥ)
Ablative तर्पणात् (tarpaṇāt) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणेभ्यः (tarpaṇebhyaḥ)
Genitive तर्पणस्य (tarpaṇasya) तर्पणयोः (tarpaṇayoḥ) तर्पणानाम् (tarpaṇānām)
Locative तर्पणे (tarpaṇe) तर्पणयोः (tarpaṇayoḥ) तर्पणेषु (tarpaṇeṣu)

Noun

edit

तर्पण (tarpaṇa) stemn

  1. fullness, satisfaction (MBh.)
  2. something refreshing or satiating, a libation to the gods or dead (Sarvad.)
  3. food (AV., MBh.)
  4. fuel (L.)
  5. something filling the eyes (Suśr.)
  6. plant

Declension

edit
Neuter a-stem declension of तर्पण
Nom. sg. तर्पणम् (tarpaṇam)
Gen. sg. तर्पणस्य (tarpaṇasya)
Singular Dual Plural
Nominative तर्पणम् (tarpaṇam) तर्पणे (tarpaṇe) तर्पणानि (tarpaṇāni)
Vocative तर्पण (tarpaṇa) तर्पणे (tarpaṇe) तर्पणानि (tarpaṇāni)
Accusative तर्पणम् (tarpaṇam) तर्पणे (tarpaṇe) तर्पणानि (tarpaṇāni)
Instrumental तर्पणेन (tarpaṇena) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणैः (tarpaṇaiḥ)
Dative तर्पणाय (tarpaṇāya) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणेभ्यः (tarpaṇebhyaḥ)
Ablative तर्पणात् (tarpaṇāt) तर्पणाभ्याम् (tarpaṇābhyām) तर्पणेभ्यः (tarpaṇebhyaḥ)
Genitive तर्पणस्य (tarpaṇasya) तर्पणयोः (tarpaṇayoḥ) तर्पणानाम् (tarpaṇānām)
Locative तर्पणे (tarpaṇe) तर्पणयोः (tarpaṇayoḥ) तर्पणेषु (tarpaṇeṣu)

References

edit