Sanskrit

edit

Pronunciation

edit

Adjective

edit

तविष (taviṣá)

  1. strong , energetic , courageous, forceful

Declension

edit
Masculine a-stem declension of तविष (taviṣá)
Singular Dual Plural
Nominative तविषः
taviṣáḥ
तविषौ / तविषा¹
taviṣaú / taviṣā́¹
तविषाः / तविषासः¹
taviṣā́ḥ / taviṣā́saḥ¹
Vocative तविष
táviṣa
तविषौ / तविषा¹
táviṣau / táviṣā¹
तविषाः / तविषासः¹
táviṣāḥ / táviṣāsaḥ¹
Accusative तविषम्
taviṣám
तविषौ / तविषा¹
taviṣaú / taviṣā́¹
तविषान्
taviṣā́n
Instrumental तविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dative तविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablative तविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitive तविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locative तविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तविषा (taviṣā́)
Singular Dual Plural
Nominative तविषा
taviṣā́
तविषे
taviṣé
तविषाः
taviṣā́ḥ
Vocative तविषे
táviṣe
तविषे
táviṣe
तविषाः
táviṣāḥ
Accusative तविषाम्
taviṣā́m
तविषे
taviṣé
तविषाः
taviṣā́ḥ
Instrumental तविषया / तविषा¹
taviṣáyā / taviṣā́¹
तविषाभ्याम्
taviṣā́bhyām
तविषाभिः
taviṣā́bhiḥ
Dative तविषायै
taviṣā́yai
तविषाभ्याम्
taviṣā́bhyām
तविषाभ्यः
taviṣā́bhyaḥ
Ablative तविषायाः / तविषायै²
taviṣā́yāḥ / taviṣā́yai²
तविषाभ्याम्
taviṣā́bhyām
तविषाभ्यः
taviṣā́bhyaḥ
Genitive तविषायाः / तविषायै²
taviṣā́yāḥ / taviṣā́yai²
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locative तविषायाम्
taviṣā́yām
तविषयोः
taviṣáyoḥ
तविषासु
taviṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तविष (taviṣá)
Singular Dual Plural
Nominative तविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Vocative तविष
táviṣa
तविषे
táviṣe
तविषाणि / तविषा¹
táviṣāṇi / táviṣā¹
Accusative तविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Instrumental तविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dative तविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablative तविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitive तविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locative तविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic

Noun

edit

तविष (taviṣá) stemm

  1. the ocean
  2. heaven

Declension

edit
Masculine a-stem declension of तविष (taviṣá)
Singular Dual Plural
Nominative तविषः
taviṣáḥ
तविषौ / तविषा¹
taviṣaú / taviṣā́¹
तविषाः / तविषासः¹
taviṣā́ḥ / taviṣā́saḥ¹
Vocative तविष
táviṣa
तविषौ / तविषा¹
táviṣau / táviṣā¹
तविषाः / तविषासः¹
táviṣāḥ / táviṣāsaḥ¹
Accusative तविषम्
taviṣám
तविषौ / तविषा¹
taviṣaú / taviṣā́¹
तविषान्
taviṣā́n
Instrumental तविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dative तविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablative तविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitive तविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locative तविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic

Descendants

edit
  • Tamil: தவிசம் (tavicam)
  • Odia: ତାବିଷ (tābisha)

Noun

edit

तविष (taviṣá) stemn

  1. power, strength also in the plural

Declension

edit
Neuter a-stem declension of तविष (taviṣá)
Singular Dual Plural
Nominative तविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Vocative तविष
táviṣa
तविषे
táviṣe
तविषाणि / तविषा¹
táviṣāṇi / táviṣā¹
Accusative तविषम्
taviṣám
तविषे
taviṣé
तविषाणि / तविषा¹
taviṣā́ṇi / taviṣā́¹
Instrumental तविषेण
taviṣéṇa
तविषाभ्याम्
taviṣā́bhyām
तविषैः / तविषेभिः¹
taviṣaíḥ / taviṣébhiḥ¹
Dative तविषाय
taviṣā́ya
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Ablative तविषात्
taviṣā́t
तविषाभ्याम्
taviṣā́bhyām
तविषेभ्यः
taviṣébhyaḥ
Genitive तविषस्य
taviṣásya
तविषयोः
taviṣáyoḥ
तविषाणाम्
taviṣā́ṇām
Locative तविषे
taviṣé
तविषयोः
taviṣáyoḥ
तविषेषु
taviṣéṣu
Notes
  • ¹Vedic