Sanskrit edit

Pronunciation edit

Noun edit

तविषी (táviṣī) stemf

  1. (also in the plural) power, strength, violence, courage (instr. [ °ṣībhis ] ind. , " powerfully , violently " )
  2. the earth
  3. a river
  4. a heavenly virgin

Declension edit

Feminine ī-stem declension of तविषी (táviṣī)
Singular Dual Plural
Nominative तविषी
táviṣī
तविष्यौ / तविषी¹
táviṣyau / táviṣī¹
तविष्यः / तविषीः¹
táviṣyaḥ / táviṣīḥ¹
Vocative तविषि
táviṣi
तविष्यौ / तविषी¹
táviṣyau / táviṣī¹
तविष्यः / तविषीः¹
táviṣyaḥ / táviṣīḥ¹
Accusative तविषीम्
táviṣīm
तविष्यौ / तविषी¹
táviṣyau / táviṣī¹
तविषीः
táviṣīḥ
Instrumental तविष्या
táviṣyā
तविषीभ्याम्
táviṣībhyām
तविषीभिः
táviṣībhiḥ
Dative तविष्यै
táviṣyai
तविषीभ्याम्
táviṣībhyām
तविषीभ्यः
táviṣībhyaḥ
Ablative तविष्याः / तविष्यै²
táviṣyāḥ / táviṣyai²
तविषीभ्याम्
táviṣībhyām
तविषीभ्यः
táviṣībhyaḥ
Genitive तविष्याः / तविष्यै²
táviṣyāḥ / táviṣyai²
तविष्योः
táviṣyoḥ
तविषीणाम्
táviṣīṇām
Locative तविष्याम्
táviṣyām
तविष्योः
táviṣyoḥ
तविषीषु
táviṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas