ताण्डव

Sanskrit edit

Alternative scripts edit

Etymology edit

Borrowed from Dravidian. Ultimately from Proto-Dravidian *tāṇṭu.

Pronunciation edit

Noun edit

ताण्डव (tāṇḍava) stemm or n

  1. frenzied, violent dancing, particularly that of Shiva
  2. a tribrach

Declension edit

Masculine a-stem declension of ताण्डव (tāṇḍava)
Singular Dual Plural
Nominative ताण्डवः
tāṇḍavaḥ
ताण्डवौ / ताण्डवा¹
tāṇḍavau / tāṇḍavā¹
ताण्डवाः / ताण्डवासः¹
tāṇḍavāḥ / tāṇḍavāsaḥ¹
Vocative ताण्डव
tāṇḍava
ताण्डवौ / ताण्डवा¹
tāṇḍavau / tāṇḍavā¹
ताण्डवाः / ताण्डवासः¹
tāṇḍavāḥ / tāṇḍavāsaḥ¹
Accusative ताण्डवम्
tāṇḍavam
ताण्डवौ / ताण्डवा¹
tāṇḍavau / tāṇḍavā¹
ताण्डवान्
tāṇḍavān
Instrumental ताण्डवेन
tāṇḍavena
ताण्डवाभ्याम्
tāṇḍavābhyām
ताण्डवैः / ताण्डवेभिः¹
tāṇḍavaiḥ / tāṇḍavebhiḥ¹
Dative ताण्डवाय
tāṇḍavāya
ताण्डवाभ्याम्
tāṇḍavābhyām
ताण्डवेभ्यः
tāṇḍavebhyaḥ
Ablative ताण्डवात्
tāṇḍavāt
ताण्डवाभ्याम्
tāṇḍavābhyām
ताण्डवेभ्यः
tāṇḍavebhyaḥ
Genitive ताण्डवस्य
tāṇḍavasya
ताण्डवयोः
tāṇḍavayoḥ
ताण्डवानाम्
tāṇḍavānām
Locative ताण्डवे
tāṇḍave
ताण्डवयोः
tāṇḍavayoḥ
ताण्डवेषु
tāṇḍaveṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ताण्डव (tāṇḍava)
Singular Dual Plural
Nominative ताण्डवम्
tāṇḍavam
ताण्डवे
tāṇḍave
ताण्डवानि / ताण्डवा¹
tāṇḍavāni / tāṇḍavā¹
Vocative ताण्डव
tāṇḍava
ताण्डवे
tāṇḍave
ताण्डवानि / ताण्डवा¹
tāṇḍavāni / tāṇḍavā¹
Accusative ताण्डवम्
tāṇḍavam
ताण्डवे
tāṇḍave
ताण्डवानि / ताण्डवा¹
tāṇḍavāni / tāṇḍavā¹
Instrumental ताण्डवेन
tāṇḍavena
ताण्डवाभ्याम्
tāṇḍavābhyām
ताण्डवैः / ताण्डवेभिः¹
tāṇḍavaiḥ / tāṇḍavebhiḥ¹
Dative ताण्डवाय
tāṇḍavāya
ताण्डवाभ्याम्
tāṇḍavābhyām
ताण्डवेभ्यः
tāṇḍavebhyaḥ
Ablative ताण्डवात्
tāṇḍavāt
ताण्डवाभ्याम्
tāṇḍavābhyām
ताण्डवेभ्यः
tāṇḍavebhyaḥ
Genitive ताण्डवस्य
tāṇḍavasya
ताण्डवयोः
tāṇḍavayoḥ
ताण्डवानाम्
tāṇḍavānām
Locative ताण्डवे
tāṇḍave
ताण्डवयोः
tāṇḍavayoḥ
ताण्डवेषु
tāṇḍaveṣu
Notes
  • ¹Vedic

Descendants edit

  • English: tandava
  • Hindi: ताण्डव (tāṇḍav)