तुरस्पेय

Sanskrit edit

Pronunciation edit

Noun edit

तुरस्पेय (turaspéya) stemn

  1. the conqueror's drinking

Declension edit

Neuter a-stem declension of तुरस्पेय (turaspéya)
Singular Dual Plural
Nominative तुरस्पेयम्
turaspéyam
तुरस्पेये
turaspéye
तुरस्पेयानि / तुरस्पेया¹
turaspéyāni / turaspéyā¹
Vocative तुरस्पेय
túraspeya
तुरस्पेये
túraspeye
तुरस्पेयानि / तुरस्पेया¹
túraspeyāni / túraspeyā¹
Accusative तुरस्पेयम्
turaspéyam
तुरस्पेये
turaspéye
तुरस्पेयानि / तुरस्पेया¹
turaspéyāni / turaspéyā¹
Instrumental तुरस्पेयेन
turaspéyena
तुरस्पेयाभ्याम्
turaspéyābhyām
तुरस्पेयैः / तुरस्पेयेभिः¹
turaspéyaiḥ / turaspéyebhiḥ¹
Dative तुरस्पेयाय
turaspéyāya
तुरस्पेयाभ्याम्
turaspéyābhyām
तुरस्पेयेभ्यः
turaspéyebhyaḥ
Ablative तुरस्पेयात्
turaspéyāt
तुरस्पेयाभ्याम्
turaspéyābhyām
तुरस्पेयेभ्यः
turaspéyebhyaḥ
Genitive तुरस्पेयस्य
turaspéyasya
तुरस्पेययोः
turaspéyayoḥ
तुरस्पेयानाम्
turaspéyānām
Locative तुरस्पेये
turaspéye
तुरस्पेययोः
turaspéyayoḥ
तुरस्पेयेषु
turaspéyeṣu
Notes
  • ¹Vedic