तुष्टाव

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

तुष्टाव (tuṣṭā́va) third-singular indicative (type UP, perfect, root स्तु)

  1. perfect of स्तु (stu, to praise)

Conjugation

edit
Perfect: तुष्टाव (tuṣṭā́va), तुष्टुवे (tuṣṭuvé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तुष्टाव
tuṣṭā́va
तुष्टुवतुः
tuṣṭuvátuḥ
तुष्टुवुः
tuṣṭuvúḥ
तुष्टुवे
tuṣṭuvé
तुष्टुवाते
tuṣṭuvā́te
तुष्टुविरे
tuṣṭuviré
Second तुष्टोथ
tuṣṭótha
तुष्टुवथुः
tuṣṭuváthuḥ
तुष्टुव
tuṣṭuvá
तुष्टुषे
tuṣṭuṣé
तुष्टुवाथे
tuṣṭuvā́the
तुष्टुध्वे
tuṣṭudhvé
First तुष्टव / तुष्टाव¹
tuṣṭáva / tuṣṭā́va¹
तुष्टुव
tuṣṭuvá
तुष्टुम
tuṣṭumá
तुष्टुवे
tuṣṭuvé
तुष्टुवहे
tuṣṭuváhe
तुष्टुमहे
tuṣṭumáhe
Participles
तुष्टुवांस्
tuṣṭuvā́ṃs
तुष्टुवान
tuṣṭuvāná
Notes
  • ¹Later Sanskrit