तेजस्विन्

Sanskrit edit

Etymology edit

From तेजस् (tejas, glow, brilliance).

Pronunciation edit

Adjective edit

तेजस्विन् (tejasvin) stem

  1. sharp (the eye)
  2. brilliant, splendid, bright, powerful, energetic
  3. violent
  4. inspiring respect, dignified, noble

Declension edit

Masculine in-stem declension of तेजस्विन् (tejasvin)
Singular Dual Plural
Nominative तेजस्वी
tejasvī
तेजस्विनौ / तेजस्विना¹
tejasvinau / tejasvinā¹
तेजस्विनः
tejasvinaḥ
Vocative तेजस्विन्
tejasvin
तेजस्विनौ / तेजस्विना¹
tejasvinau / tejasvinā¹
तेजस्विनः
tejasvinaḥ
Accusative तेजस्विनम्
tejasvinam
तेजस्विनौ / तेजस्विना¹
tejasvinau / tejasvinā¹
तेजस्विनः
tejasvinaḥ
Instrumental तेजस्विना
tejasvinā
तेजस्विभ्याम्
tejasvibhyām
तेजस्विभिः
tejasvibhiḥ
Dative तेजस्विने
tejasvine
तेजस्विभ्याम्
tejasvibhyām
तेजस्विभ्यः
tejasvibhyaḥ
Ablative तेजस्विनः
tejasvinaḥ
तेजस्विभ्याम्
tejasvibhyām
तेजस्विभ्यः
tejasvibhyaḥ
Genitive तेजस्विनः
tejasvinaḥ
तेजस्विनोः
tejasvinoḥ
तेजस्विनाम्
tejasvinām
Locative तेजस्विनि
tejasvini
तेजस्विनोः
tejasvinoḥ
तेजस्विषु
tejasviṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of तेजस्विनी (tejasvinī)
Singular Dual Plural
Nominative तेजस्विनी
tejasvinī
तेजस्विन्यौ / तेजस्विनी¹
tejasvinyau / tejasvinī¹
तेजस्विन्यः / तेजस्विनीः¹
tejasvinyaḥ / tejasvinīḥ¹
Vocative तेजस्विनि
tejasvini
तेजस्विन्यौ / तेजस्विनी¹
tejasvinyau / tejasvinī¹
तेजस्विन्यः / तेजस्विनीः¹
tejasvinyaḥ / tejasvinīḥ¹
Accusative तेजस्विनीम्
tejasvinīm
तेजस्विन्यौ / तेजस्विनी¹
tejasvinyau / tejasvinī¹
तेजस्विनीः
tejasvinīḥ
Instrumental तेजस्विन्या
tejasvinyā
तेजस्विनीभ्याम्
tejasvinībhyām
तेजस्विनीभिः
tejasvinībhiḥ
Dative तेजस्विन्यै
tejasvinyai
तेजस्विनीभ्याम्
tejasvinībhyām
तेजस्विनीभ्यः
tejasvinībhyaḥ
Ablative तेजस्विन्याः / तेजस्विन्यै²
tejasvinyāḥ / tejasvinyai²
तेजस्विनीभ्याम्
tejasvinībhyām
तेजस्विनीभ्यः
tejasvinībhyaḥ
Genitive तेजस्विन्याः / तेजस्विन्यै²
tejasvinyāḥ / tejasvinyai²
तेजस्विन्योः
tejasvinyoḥ
तेजस्विनीनाम्
tejasvinīnām
Locative तेजस्विन्याम्
tejasvinyām
तेजस्विन्योः
tejasvinyoḥ
तेजस्विनीषु
tejasvinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of तेजस्विन् (tejasvin)
Singular Dual Plural
Nominative तेजस्वि
tejasvi
तेजस्विनी
tejasvinī
तेजस्वीनि
tejasvīni
Vocative तेजस्वि / तेजस्विन्
tejasvi / tejasvin
तेजस्विनी
tejasvinī
तेजस्वीनि
tejasvīni
Accusative तेजस्वि
tejasvi
तेजस्विनी
tejasvinī
तेजस्वीनि
tejasvīni
Instrumental तेजस्विना
tejasvinā
तेजस्विभ्याम्
tejasvibhyām
तेजस्विभिः
tejasvibhiḥ
Dative तेजस्विने
tejasvine
तेजस्विभ्याम्
tejasvibhyām
तेजस्विभ्यः
tejasvibhyaḥ
Ablative तेजस्विनः
tejasvinaḥ
तेजस्विभ्याम्
tejasvibhyām
तेजस्विभ्यः
tejasvibhyaḥ
Genitive तेजस्विनः
tejasvinaḥ
तेजस्विनोः
tejasvinoḥ
तेजस्विनाम्
tejasvinām
Locative तेजस्विनि
tejasvini
तेजस्विनोः
tejasvinoḥ
तेजस्विषु
tejasviṣu