दुर्जन

See also: दर्जन

Hindi

edit

This term needs a translation to English. Please help out and add a translation, then remove the text {{rfdef}}.

Sanskrit

edit

Etymology

edit

दुस्- (dus-) +‎ जन (jana, man)

Noun

edit

दुर्जन (dur-jana) stemm

  1. bad man, villain, scoundrel
  2. (in the plural) bad people

Declension

edit
Masculine a-stem declension of दुर्जन
Nom. sg. दुर्जनः (durjanaḥ)
Gen. sg. दुर्जनस्य (durjanasya)
Singular Dual Plural
Nominative दुर्जनः (durjanaḥ) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Vocative दुर्जन (durjana) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Accusative दुर्जनम् (durjanam) दुर्जनौ (durjanau) दुर्जनान् (durjanān)
Instrumental दुर्जनेन (durjanena) दुर्जनाभ्याम् (durjanābhyām) दुर्जनैः (durjanaiḥ)
Dative दुर्जनाय (durjanāya) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Ablative दुर्जनात् (durjanāt) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Genitive दुर्जनस्य (durjanasya) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जने (durjane) दुर्जनयोः (durjanayoḥ) दुर्जनेषु (durjaneṣu)

Adjective

edit

दुर्जन (dur-jana)

  1. malicious, wicked

Declension

edit
Masculine a-stem declension of दुर्जन
Nom. sg. दुर्जनः (durjanaḥ)
Gen. sg. दुर्जनस्य (durjanasya)
Singular Dual Plural
Nominative दुर्जनः (durjanaḥ) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Vocative दुर्जन (durjana) दुर्जनौ (durjanau) दुर्जनाः (durjanāḥ)
Accusative दुर्जनम् (durjanam) दुर्जनौ (durjanau) दुर्जनान् (durjanān)
Instrumental दुर्जनेन (durjanena) दुर्जनाभ्याम् (durjanābhyām) दुर्जनैः (durjanaiḥ)
Dative दुर्जनाय (durjanāya) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Ablative दुर्जनात् (durjanāt) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Genitive दुर्जनस्य (durjanasya) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जने (durjane) दुर्जनयोः (durjanayoḥ) दुर्जनेषु (durjaneṣu)
Feminine ā-stem declension of दुर्जन
Nom. sg. दुर्जना (durjanā)
Gen. sg. दुर्जनायाः (durjanāyāḥ)
Singular Dual Plural
Nominative दुर्जना (durjanā) दुर्जने (durjane) दुर्जनाः (durjanāḥ)
Vocative दुर्जने (durjane) दुर्जने (durjane) दुर्जनाः (durjanāḥ)
Accusative दुर्जनाम् (durjanām) दुर्जने (durjane) दुर्जनाः (durjanāḥ)
Instrumental दुर्जनया (durjanayā) दुर्जनाभ्याम् (durjanābhyām) दुर्जनाभिः (durjanābhiḥ)
Dative दुर्जनायै (durjanāyai) दुर्जनाभ्याम् (durjanābhyām) दुर्जनाभ्यः (durjanābhyaḥ)
Ablative दुर्जनायाः (durjanāyāḥ) दुर्जनाभ्याम् (durjanābhyām) दुर्जनाभ्यः (durjanābhyaḥ)
Genitive दुर्जनायाः (durjanāyāḥ) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जनायाम् (durjanāyām) दुर्जनयोः (durjanayoḥ) दुर्जनासु (durjanāsu)
Neuter a-stem declension of दुर्जन
Nom. sg. दुर्जनम् (durjanam)
Gen. sg. दुर्जनस्य (durjanasya)
Singular Dual Plural
Nominative दुर्जनम् (durjanam) दुर्जने (durjane) दुर्जनानि (durjanāni)
Vocative दुर्जन (durjana) दुर्जने (durjane) दुर्जनानि (durjanāni)
Accusative दुर्जनम् (durjanam) दुर्जने (durjane) दुर्जनानि (durjanāni)
Instrumental दुर्जनेन (durjanena) दुर्जनाभ्याम् (durjanābhyām) दुर्जनैः (durjanaiḥ)
Dative दुर्जनाय (durjanāya) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Ablative दुर्जनात् (durjanāt) दुर्जनाभ्याम् (durjanābhyām) दुर्जनेभ्यः (durjanebhyaḥ)
Genitive दुर्जनस्य (durjanasya) दुर्जनयोः (durjanayoḥ) दुर्जनानाम् (durjanānām)
Locative दुर्जने (durjane) दुर्जनयोः (durjanayoḥ) दुर्जनेषु (durjaneṣu)

Descendants

edit

References

edit