Sanskrit

edit

Etymology

edit

From दूर (dūra) +‎ -ता (-tā).

Pronunciation

edit

Noun

edit

दूरता (dūratā) stemf

  1. remoteness, distance

Declension

edit
Feminine ā-stem declension of दूरता (dūratā)
Singular Dual Plural
Nominative दूरता
dūratā
दूरते
dūrate
दूरताः
dūratāḥ
Vocative दूरते
dūrate
दूरते
dūrate
दूरताः
dūratāḥ
Accusative दूरताम्
dūratām
दूरते
dūrate
दूरताः
dūratāḥ
Instrumental दूरतया / दूरता¹
dūratayā / dūratā¹
दूरताभ्याम्
dūratābhyām
दूरताभिः
dūratābhiḥ
Dative दूरतायै
dūratāyai
दूरताभ्याम्
dūratābhyām
दूरताभ्यः
dūratābhyaḥ
Ablative दूरतायाः / दूरतायै²
dūratāyāḥ / dūratāyai²
दूरताभ्याम्
dūratābhyām
दूरताभ्यः
dūratābhyaḥ
Genitive दूरतायाः / दूरतायै²
dūratāyāḥ / dūratāyai²
दूरतयोः
dūratayoḥ
दूरतानाम्
dūratānām
Locative दूरतायाम्
dūratāyām
दूरतयोः
dūratayoḥ
दूरतासु
dūratāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas