दूरभाषसङ्ख्या

Sanskrit edit

Alternative scripts edit

Etymology edit

From दूरभाष (dūrabhāṣa) +‎ सङ्ख्या (saṅkhyā), where दूरभाष itself is from दूर (dūra) +‎ भाष (bhāṣa).

Noun edit

दूरभाषसङ्ख्या (dūrabhāṣasaṅkhyā) stemf

  1. (neologism) phone number
    Synonym: दूरवाणी सङ्ख्या (dūravāṇī saṅkhyā)
    मम दूरभाषसङ्ख्याम् जानातिmama dūrabhāṣasaṅkhyām jānāti.He knows my phone number.

Declension edit

Feminine ā-stem declension of दूरभाषसङ्ख्या (dūrabhāṣasaṅkhyā)
Singular Dual Plural
Nominative दूरभाषसङ्ख्या
dūrabhāṣasaṅkhyā
दूरभाषसङ्ख्ये
dūrabhāṣasaṅkhye
दूरभाषसङ्ख्याः
dūrabhāṣasaṅkhyāḥ
Vocative दूरभाषसङ्ख्ये
dūrabhāṣasaṅkhye
दूरभाषसङ्ख्ये
dūrabhāṣasaṅkhye
दूरभाषसङ्ख्याः
dūrabhāṣasaṅkhyāḥ
Accusative दूरभाषसङ्ख्याम्
dūrabhāṣasaṅkhyām
दूरभाषसङ्ख्ये
dūrabhāṣasaṅkhye
दूरभाषसङ्ख्याः
dūrabhāṣasaṅkhyāḥ
Instrumental दूरभाषसङ्ख्यया / दूरभाषसङ्ख्या¹
dūrabhāṣasaṅkhyayā / dūrabhāṣasaṅkhyā¹
दूरभाषसङ्ख्याभ्याम्
dūrabhāṣasaṅkhyābhyām
दूरभाषसङ्ख्याभिः
dūrabhāṣasaṅkhyābhiḥ
Dative दूरभाषसङ्ख्यायै
dūrabhāṣasaṅkhyāyai
दूरभाषसङ्ख्याभ्याम्
dūrabhāṣasaṅkhyābhyām
दूरभाषसङ्ख्याभ्यः
dūrabhāṣasaṅkhyābhyaḥ
Ablative दूरभाषसङ्ख्यायाः / दूरभाषसङ्ख्यायै²
dūrabhāṣasaṅkhyāyāḥ / dūrabhāṣasaṅkhyāyai²
दूरभाषसङ्ख्याभ्याम्
dūrabhāṣasaṅkhyābhyām
दूरभाषसङ्ख्याभ्यः
dūrabhāṣasaṅkhyābhyaḥ
Genitive दूरभाषसङ्ख्यायाः / दूरभाषसङ्ख्यायै²
dūrabhāṣasaṅkhyāyāḥ / dūrabhāṣasaṅkhyāyai²
दूरभाषसङ्ख्ययोः
dūrabhāṣasaṅkhyayoḥ
दूरभाषसङ्ख्यानाम्
dūrabhāṣasaṅkhyānām
Locative दूरभाषसङ्ख्यायाम्
dūrabhāṣasaṅkhyāyām
दूरभाषसङ्ख्ययोः
dūrabhāṣasaṅkhyayoḥ
दूरभाषसङ्ख्यासु
dūrabhāṣasaṅkhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas