धर्मता

Sanskrit

edit

Alternative forms

edit

Etymology

edit

See धर्म (dhárma) +‎ -ता (-tā).

Pronunciation

edit

Noun

edit

धर्मता (dhármatā) stemf

  1. essence, inherent nature
  2. the being law or right

Declension

edit
Feminine ā-stem declension of धर्मता (dhármatā)
Singular Dual Plural
Nominative धर्मता
dhármatā
धर्मते
dhármate
धर्मताः
dhármatāḥ
Vocative धर्मते
dhármate
धर्मते
dhármate
धर्मताः
dhármatāḥ
Accusative धर्मताम्
dhármatām
धर्मते
dhármate
धर्मताः
dhármatāḥ
Instrumental धर्मतया / धर्मता¹
dhármatayā / dhármatā¹
धर्मताभ्याम्
dhármatābhyām
धर्मताभिः
dhármatābhiḥ
Dative धर्मतायै
dhármatāyai
धर्मताभ्याम्
dhármatābhyām
धर्मताभ्यः
dhármatābhyaḥ
Ablative धर्मतायाः / धर्मतायै²
dhármatāyāḥ / dhármatāyai²
धर्मताभ्याम्
dhármatābhyām
धर्मताभ्यः
dhármatābhyaḥ
Genitive धर्मतायाः / धर्मतायै²
dhármatāyāḥ / dhármatāyai²
धर्मतयोः
dhármatayoḥ
धर्मतानाम्
dhármatānām
Locative धर्मतायाम्
dhármatāyām
धर्मतयोः
dhármatayoḥ
धर्मतासु
dhármatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas