Pali edit

Alternative forms edit

Noun edit

धीता f

  1. Devanagari script form of dhītā (daughter)

Declension edit

Sanskrit edit

Alternative forms edit

Etymology edit

While quite possibly coined in Proto-Indo-Aryan, the attested word is from Pali dhītā.[1]

Pronunciation edit

Noun edit

धीता (dhītā) stemf

  1. daughter (Buddh.)

Declension edit

Feminine ā-stem declension of धीता (dhītā)
Singular Dual Plural
Nominative धीता
dhītā
धीते
dhīte
धीताः
dhītāḥ
Vocative धीते
dhīte
धीते
dhīte
धीताः
dhītāḥ
Accusative धीताम्
dhītām
धीते
dhīte
धीताः
dhītāḥ
Instrumental धीतया / धीता¹
dhītayā / dhītā¹
धीताभ्याम्
dhītābhyām
धीताभिः
dhītābhiḥ
Dative धीतायै
dhītāyai
धीताभ्याम्
dhītābhyām
धीताभ्यः
dhītābhyaḥ
Ablative धीतायाः / धीतायै²
dhītāyāḥ / dhītāyai²
धीताभ्याम्
dhītābhyām
धीताभ्यः
dhītābhyaḥ
Genitive धीतायाः / धीतायै²
dhītāyāḥ / dhītāyai²
धीतयोः
dhītayoḥ
धीतानाम्
dhītānām
Locative धीतायाम्
dhītāyām
धीतयोः
dhītayoḥ
धीतासु
dhītāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

  • Punjabi: ਧੀ (dhī)
  • Khmer: ធីតា (thiidaa)
  • Thai: ธิดา (tí-daa)

References edit

  1. ^ Monier Williams (1899) “धीता”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 517.