धोक्ष्यति

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Verb

edit

धोक्ष्यति (dhokṣyáti) third-singular indicative (future, root दुह्)

  1. future of दुह् (duh)

Conjugation

edit
Future: धोक्ष्यति (dhokṣyáti), धोक्ष्यते (dhokṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धोक्ष्यति
dhokṣyáti
धोक्ष्यतः
dhokṣyátaḥ
धोक्ष्यन्ति
dhokṣyánti
धोक्ष्यते
dhokṣyáte
धोक्ष्येते
dhokṣyéte
धोक्ष्यन्ते
dhokṣyánte
Second धोक्ष्यसि
dhokṣyási
धोक्ष्यथः
dhokṣyáthaḥ
धोक्ष्यथ
dhokṣyátha
धोक्ष्यसे
dhokṣyáse
धोक्ष्येथे
dhokṣyéthe
धोक्ष्यध्वे
dhokṣyádhve
First धोक्ष्यामि
dhokṣyā́mi
धोक्ष्यावः
dhokṣyā́vaḥ
धोक्ष्यामः / धोक्ष्यामसि¹
dhokṣyā́maḥ / dhokṣyā́masi¹
धोक्ष्ये
dhokṣyé
धोक्ष्यावहे
dhokṣyā́vahe
धोक्ष्यामहे
dhokṣyā́mahe
Participles
धोक्ष्यत्
dhokṣyát
धोक्ष्यमाण
dhokṣyámāṇa
Notes
  • ¹Vedic
Conditional: अधोक्ष्यत् (ádhokṣyat), अधोक्ष्यत (ádhokṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधोक्ष्यत्
ádhokṣyat
अधोक्ष्यताम्
ádhokṣyatām
अधोक्ष्यन्
ádhokṣyan
अधोक्ष्यत
ádhokṣyata
अधोक्ष्येताम्
ádhokṣyetām
अधोक्ष्यन्त
ádhokṣyanta
Second अधोक्ष्यः
ádhokṣyaḥ
अधोक्ष्यतम्
ádhokṣyatam
अधोक्ष्यत
ádhokṣyata
अधोक्ष्यथाः
ádhokṣyathāḥ
अधोक्ष्येथाम्
ádhokṣyethām
अधोक्ष्यध्वम्
ádhokṣyadhvam
First अधोक्ष्यम्
ádhokṣyam
अधोक्ष्याव
ádhokṣyāva
अधोक्ष्याम
ádhokṣyāma
अधोक्ष्ये
ádhokṣye
अधोक्ष्यावहि
ádhokṣyāvahi
अधोक्ष्यामहि
ádhokṣyāmahi