निष्कारण

Sanskrit edit

Alternative scripts edit

Etymology edit

From निस्- (nis-) +‎ कारण (kāraṇa).

Pronunciation edit

Adjective edit

निष्कारण (niṣkāraṇa) stem

  1. causeless, unnecessary
  2. disinterested (as a friend)
  3. groundless, not proceeding from any cause

Declension edit

Masculine a-stem declension of निष्कारण (niṣkāraṇa)
Singular Dual Plural
Nominative निष्कारणः
niṣkāraṇaḥ
निष्कारणौ / निष्कारणा¹
niṣkāraṇau / niṣkāraṇā¹
निष्कारणाः / निष्कारणासः¹
niṣkāraṇāḥ / niṣkāraṇāsaḥ¹
Vocative निष्कारण
niṣkāraṇa
निष्कारणौ / निष्कारणा¹
niṣkāraṇau / niṣkāraṇā¹
निष्कारणाः / निष्कारणासः¹
niṣkāraṇāḥ / niṣkāraṇāsaḥ¹
Accusative निष्कारणम्
niṣkāraṇam
निष्कारणौ / निष्कारणा¹
niṣkāraṇau / niṣkāraṇā¹
निष्कारणान्
niṣkāraṇān
Instrumental निष्कारणेन
niṣkāraṇena
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणैः / निष्कारणेभिः¹
niṣkāraṇaiḥ / niṣkāraṇebhiḥ¹
Dative निष्कारणाय
niṣkāraṇāya
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Ablative निष्कारणात्
niṣkāraṇāt
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Genitive निष्कारणस्य
niṣkāraṇasya
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणानाम्
niṣkāraṇānām
Locative निष्कारणे
niṣkāraṇe
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणेषु
niṣkāraṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निष्कारणा (niṣkāraṇā)
Singular Dual Plural
Nominative निष्कारणा
niṣkāraṇā
निष्कारणे
niṣkāraṇe
निष्कारणाः
niṣkāraṇāḥ
Vocative निष्कारणे
niṣkāraṇe
निष्कारणे
niṣkāraṇe
निष्कारणाः
niṣkāraṇāḥ
Accusative निष्कारणाम्
niṣkāraṇām
निष्कारणे
niṣkāraṇe
निष्कारणाः
niṣkāraṇāḥ
Instrumental निष्कारणया / निष्कारणा¹
niṣkāraṇayā / niṣkāraṇā¹
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणाभिः
niṣkāraṇābhiḥ
Dative निष्कारणायै
niṣkāraṇāyai
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणाभ्यः
niṣkāraṇābhyaḥ
Ablative निष्कारणायाः / निष्कारणायै²
niṣkāraṇāyāḥ / niṣkāraṇāyai²
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणाभ्यः
niṣkāraṇābhyaḥ
Genitive निष्कारणायाः / निष्कारणायै²
niṣkāraṇāyāḥ / niṣkāraṇāyai²
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणानाम्
niṣkāraṇānām
Locative निष्कारणायाम्
niṣkāraṇāyām
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणासु
niṣkāraṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निष्कारण (niṣkāraṇa)
Singular Dual Plural
Nominative निष्कारणम्
niṣkāraṇam
निष्कारणे
niṣkāraṇe
निष्कारणानि / निष्कारणा¹
niṣkāraṇāni / niṣkāraṇā¹
Vocative निष्कारण
niṣkāraṇa
निष्कारणे
niṣkāraṇe
निष्कारणानि / निष्कारणा¹
niṣkāraṇāni / niṣkāraṇā¹
Accusative निष्कारणम्
niṣkāraṇam
निष्कारणे
niṣkāraṇe
निष्कारणानि / निष्कारणा¹
niṣkāraṇāni / niṣkāraṇā¹
Instrumental निष्कारणेन
niṣkāraṇena
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणैः / निष्कारणेभिः¹
niṣkāraṇaiḥ / niṣkāraṇebhiḥ¹
Dative निष्कारणाय
niṣkāraṇāya
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Ablative निष्कारणात्
niṣkāraṇāt
निष्कारणाभ्याम्
niṣkāraṇābhyām
निष्कारणेभ्यः
niṣkāraṇebhyaḥ
Genitive निष्कारणस्य
niṣkāraṇasya
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणानाम्
niṣkāraṇānām
Locative निष्कारणे
niṣkāraṇe
निष्कारणयोः
niṣkāraṇayoḥ
निष्कारणेषु
niṣkāraṇeṣu
Notes
  • ¹Vedic

Derived terms edit

References edit