Sanskrit edit

Alternative scripts edit

Etymology edit

From the root पराशॄ (parāśṝ, to crush, destroy).

Pronunciation edit

Noun edit

पराशर (parāśará) stemm

  1. crusher, destroyer

Declension edit

Masculine a-stem declension of पराशर (parāśara)
Singular Dual Plural
Nominative पराशरः
parāśaraḥ
पराशरौ / पराशरा¹
parāśarau / parāśarā¹
पराशराः / पराशरासः¹
parāśarāḥ / parāśarāsaḥ¹
Vocative पराशर
parāśara
पराशरौ / पराशरा¹
parāśarau / parāśarā¹
पराशराः / पराशरासः¹
parāśarāḥ / parāśarāsaḥ¹
Accusative पराशरम्
parāśaram
पराशरौ / पराशरा¹
parāśarau / parāśarā¹
पराशरान्
parāśarān
Instrumental पराशरेण
parāśareṇa
पराशराभ्याम्
parāśarābhyām
पराशरैः / पराशरेभिः¹
parāśaraiḥ / parāśarebhiḥ¹
Dative पराशराय
parāśarāya
पराशराभ्याम्
parāśarābhyām
पराशरेभ्यः
parāśarebhyaḥ
Ablative पराशरात्
parāśarāt
पराशराभ्याम्
parāśarābhyām
पराशरेभ्यः
parāśarebhyaḥ
Genitive पराशरस्य
parāśarasya
पराशरयोः
parāśarayoḥ
पराशराणाम्
parāśarāṇām
Locative पराशरे
parāśare
पराशरयोः
parāśarayoḥ
पराशरेषु
parāśareṣu
Notes
  • ¹Vedic

References edit