पार्थसारथि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

पार्थ (pārtha, a name of Arjuna) +‎ सारथि (sārathi, charioteer), referring to Krishna acting as Arjuna's charioteer in the Mahabharata War.

Pronunciation

edit

Proper noun

edit

पार्थसारथि (pārthasārathi) stemm

  1. "Arjuna's charioteer", a name of Krishna

Declension

edit
Masculine i-stem declension of पार्थसारथि (pārthasārathi)
Singular Dual Plural
Nominative पार्थसारथिः
pārthasārathiḥ
पार्थसारथी
pārthasārathī
पार्थसारथयः
pārthasārathayaḥ
Vocative पार्थसारथे
pārthasārathe
पार्थसारथी
pārthasārathī
पार्थसारथयः
pārthasārathayaḥ
Accusative पार्थसारथिम्
pārthasārathim
पार्थसारथी
pārthasārathī
पार्थसारथीन्
pārthasārathīn
Instrumental पार्थसारथिना / पार्थसारथ्या¹
pārthasārathinā / pārthasārathyā¹
पार्थसारथिभ्याम्
pārthasārathibhyām
पार्थसारथिभिः
pārthasārathibhiḥ
Dative पार्थसारथये
pārthasārathaye
पार्थसारथिभ्याम्
pārthasārathibhyām
पार्थसारथिभ्यः
pārthasārathibhyaḥ
Ablative पार्थसारथेः / पार्थसारथ्यः¹
pārthasāratheḥ / pārthasārathyaḥ¹
पार्थसारथिभ्याम्
pārthasārathibhyām
पार्थसारथिभ्यः
pārthasārathibhyaḥ
Genitive पार्थसारथेः / पार्थसारथ्यः¹
pārthasāratheḥ / pārthasārathyaḥ¹
पार्थसारथ्योः
pārthasārathyoḥ
पार्थसारथीनाम्
pārthasārathīnām
Locative पार्थसारथौ / पार्थसारथा¹
pārthasārathau / pārthasārathā¹
पार्थसारथ्योः
pārthasārathyoḥ
पार्थसारथिषु
pārthasārathiṣu
Notes
  • ¹Vedic

Descendants

edit